SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11191 Beginning : ___उद्देशस्य किं लक्षणमित्युक्ने, नाममात्रेण वस्तुसंकीर्तनत्वमुद्देशस्य लक्षणम् । अस्यार्थः । नामरूपं यत्पदं तावन्मात्रेण वस्तुप्रतिपादकशब्दो यस्स उद्देश इत्यर्थः । वर्तते चेदं लक्षणं लक्ष्ये । प्रमाणमित्युद्देशे प्रमाणमिति नाममात्रेण प्रमाणरूपवस्तुप्रतिपादनाल्लक्ष्ये लक्षणसमन्वयः । End : तस्मादितरव्यावृत्तिबोधतात्पर्यकत्वे सति नामपदवाच्यतावच्छेदकाति रिक्ते तद्वाच्यधर्मवैशिष्ठयज्ञानावगाहिवस्तुप्रतीतिजनकशब्दत्वमुद्देशलक्षणामिति सिद्धम् । D. No. 17660 Pages, 3. Lines, 7 on a page. Telugu. Slightly injured. Extent, 40 gran thas. उपाधिवादः । UPADHIVADAH. Bogins on fol. 645 of the MS. described under D. No. 17651. Complete. On limiting adjuncts in inferences and fallacies. Beginning : ननु कोऽयमुपाधिः । तत्राचार्या:- साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । तद्व्यापकत्वं च तत्समानाधिकरणाः यावन्तः यत्सामानाधिकरणाः तत्वम् । यथा धूमवान् वहरित्यत्राद्रेन्धनं भवतीत्याहुः । End: महानसाभवत्वावच्छिन्नसमानाधिकरणः महानसत्वे एवाभावात् । अत एव सद्धेतौ पक्षेतरत्वं नापाधिः । पक्षमात्रवृत्तिधर्मे तत्समानाधिकरणाभावादिति संक्षेपः । Colophon : उपाधिवादस्समाप्तः ॥ 15 For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy