________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11162
A DESCRIPTIVE CATALOGUE OF
End : यक्षः
केनस्विच्छोत्रियो भवति केनस्विद्विन्दते महत् ।
केनस्विद् द्वितीयवान् भवति राजन् केन च बुद्धिमान् । युधिष्टिरः--
श्रतेन श्रोत्रियो भवति तपसा विन्दते महत । धृत्या द्वितीयवान् भवति बुद्धिमान् युद्धसेवया ।
D. No. 17801
Pages, 47. Lines, 9 on a page. Devanagari. Good. Extent, 240 granthas.
बाणासुस्युद्धप्रबन्धः । BĀŅĀSURAYUDDHAPRABANDHAÌ.
Begins on fol. 88a of the MS. described under D. No. 11835. Similar to the work described under D. No. 12319. Complete.
देवः साक्षात्पुरारिर्निव तनि सततं यत्पुरे द्वारपाल: किं चासह्यः परेषां तरणिरिव सदा यः कराणां सहस्त्रैः । पत्युर्दै त्योत्तमानां पृथुतरयशसः पुत्रवों बलों बाणोऽयं शोणिताख्ये सरसमरमत स्वे पुरेऽनल्पदर्पः ।। दैत्येन्द्रोऽयं कदाचित्प्रबलतरमदाक्रान्तधीस्तं महेशं द्वाःस्थं नत्वा स्वमनी मणिमकुटवत् व्याजहारैवमुच्चैः ।, स्फूर्जत्कण्डूतिवल्गद्भुजनिवहसमास्फोटितैर्भूरिघोषैः कुर्वाणः सभ्रमोद्यद्विततफणगणान् देवभूषाफणीन्द्रान् ।।
End :
सत्स्वन्येष्वपि बन्धुषु ध्वनिरसालङ्कारहुङ्कारिणः स्वीकुर्युः सुभगामिमां मम कृति सन्ताऽतिसन्तोषतः । । क्षीरक्षौद्रसितागुडादिमधुरद्रव्याणि सन्तीत्यतस्त्याज्यः किं हरिणीदृशां स्मररसालंबः स बिंबाधरः ॥ केनापि पूर्वकथितेति कथा न चेयं त्याज्या मया हरिहरोत्तमनायकाव्य (ढया) ।
For Private and Personal Use Only