SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11162 A DESCRIPTIVE CATALOGUE OF End : यक्षः केनस्विच्छोत्रियो भवति केनस्विद्विन्दते महत् । केनस्विद् द्वितीयवान् भवति राजन् केन च बुद्धिमान् । युधिष्टिरः-- श्रतेन श्रोत्रियो भवति तपसा विन्दते महत । धृत्या द्वितीयवान् भवति बुद्धिमान् युद्धसेवया । D. No. 17801 Pages, 47. Lines, 9 on a page. Devanagari. Good. Extent, 240 granthas. बाणासुस्युद्धप्रबन्धः । BĀŅĀSURAYUDDHAPRABANDHAÌ. Begins on fol. 88a of the MS. described under D. No. 11835. Similar to the work described under D. No. 12319. Complete. देवः साक्षात्पुरारिर्निव तनि सततं यत्पुरे द्वारपाल: किं चासह्यः परेषां तरणिरिव सदा यः कराणां सहस्त्रैः । पत्युर्दै त्योत्तमानां पृथुतरयशसः पुत्रवों बलों बाणोऽयं शोणिताख्ये सरसमरमत स्वे पुरेऽनल्पदर्पः ।। दैत्येन्द्रोऽयं कदाचित्प्रबलतरमदाक्रान्तधीस्तं महेशं द्वाःस्थं नत्वा स्वमनी मणिमकुटवत् व्याजहारैवमुच्चैः ।, स्फूर्जत्कण्डूतिवल्गद्भुजनिवहसमास्फोटितैर्भूरिघोषैः कुर्वाणः सभ्रमोद्यद्विततफणगणान् देवभूषाफणीन्द्रान् ।। End : सत्स्वन्येष्वपि बन्धुषु ध्वनिरसालङ्कारहुङ्कारिणः स्वीकुर्युः सुभगामिमां मम कृति सन्ताऽतिसन्तोषतः । । क्षीरक्षौद्रसितागुडादिमधुरद्रव्याणि सन्तीत्यतस्त्याज्यः किं हरिणीदृशां स्मररसालंबः स बिंबाधरः ॥ केनापि पूर्वकथितेति कथा न चेयं त्याज्या मया हरिहरोत्तमनायकाव्य (ढया) । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy