SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11160 A DESCRIPTIVE CATALOGUE OF Beginning : शुकांबरधरं--- ये । अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। गुरवे सर्वलोकानां मिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ End : देवं पीठे संस्थाप्य, गन्धपुप्पाक्षतैरभ्यर्च्य, तात्कालिकनैवेद्यं कृत्वा, त्रिशती अष्टोत्तरपूजां कुर्यात् । धूपदीपनैवेद्यनीराजनप्रदक्षिणनमस्कारान् कुर्यात् । बाणरावणचण्डीशनन्दीभृङ्गिरिटादयः ।। सर्वेश्वरप्रसादोऽयं सः गृह्णन्तु शांभवाः ॥ सोत्रादिभिः प्रार्थयित्वा यज्ञनोहासनं कुर्यात् । Colophon: इति शिवपूजाविधिः समाप्तः । D. No. 17598 Pages, 36. Lines 7 on a page. Nandināgari. Good. Extent, 250 granthas. ज्योतिषविषयः । JYAUTIŞAVIŞAYAN. Begins on fol. 18a of the MS. described under D. No. 17595. On Astrology. Incomplete. Beginning : अश्विनी भरणी कृत्तिकाः पादं मेषम् । कृत्तिकाः त्रयः पादं रोहिणी मृषशीर्षा) वृषभम् । मृगशीर्षार्धमार्दा पुनर्वस्वोस्त्रयः पादं मिथुनम् । पुनर्वस्वोः पादं पुष्याश्लेषान्तं कटकं । मरवपूर्व उत्तराः पादं मिहम् । उत्तरास्त्रयः पादं हस्तचित्रा) कन्या । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy