SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Colophon : Beginning : अथातो वायसशान्ति व्याख्यास्यामो यस्य गृहे वायसः श्वेतः प्रविशति तद्गृहं सद्यस्त्यक्त्वा षण्मासे गृहान्तरे वासः कतव्यः । लोभात्तस्मिन् गृहे वसतः गृहस्थस्य भार्यायाश्च द्वयोरन्यतरस्यापि मरणं भवति । वायसशान्तिः समाप्ता । End : एवं कृते सति अपमृत्युं जयति । गृहे काकप्रवेशान्मुच्यत इत्याह भगवान् बोवायनः । THE SANSKRIT MANUSCRIPTS Beginning: www.kobatirth.org ऋषय ऊचुः - D. No. 17568 Pages, 5. Linos, 7 on a page. Telugu. Slightly injured. Extent, 50 granthas. तुलसीव्रतकल्पः । TULASIVRATAKALPAH. Begins on fol. 19a of the MS. described under D. No. 17563. Complete. Similar to the work described under D. No. 8440. सूत उवात - त्वत्तः श्रुतानि सर्वाणि व्रतानि सुबहूनि च । इदानीं श्रोतुमिच्छामः तुलस्यर्पणजं फलम् ॥ शृणुध्वमृषयः सर्वे नारदेन सुभाषितम् । तदहं संप्रवक्ष्यामि तुलसीलक्षपूजनम् ॥ नारद उवाच - Acharya Shri Kailassagarsuri Gyanmandir 12A 11145 देव देव महादेव सर्वशास्त्रविशारद । सर्वावयवसंपूर्ण सर्वदेव नमस्कृतः ॥ तुलस्यों लक्षसंख्याकव्रतं ब्रूहि महामते । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy