________________
Shri Mahavir Jain Aradhana Kendra
Colophon :
Beginning :
अथातो वायसशान्ति व्याख्यास्यामो यस्य गृहे वायसः श्वेतः प्रविशति तद्गृहं सद्यस्त्यक्त्वा षण्मासे गृहान्तरे वासः कतव्यः । लोभात्तस्मिन् गृहे वसतः गृहस्थस्य भार्यायाश्च द्वयोरन्यतरस्यापि मरणं भवति ।
वायसशान्तिः समाप्ता ।
End :
एवं कृते सति अपमृत्युं जयति । गृहे काकप्रवेशान्मुच्यत इत्याह भगवान् बोवायनः ।
THE SANSKRIT MANUSCRIPTS
Beginning:
www.kobatirth.org
ऋषय ऊचुः -
D. No. 17568
Pages, 5. Linos, 7 on a page. Telugu. Slightly injured. Extent, 50 granthas.
तुलसीव्रतकल्पः ।
TULASIVRATAKALPAH.
Begins on fol. 19a of the MS. described under D. No. 17563.
Complete.
Similar to the work described under D. No. 8440.
सूत उवात -
त्वत्तः श्रुतानि सर्वाणि व्रतानि सुबहूनि च । इदानीं श्रोतुमिच्छामः तुलस्यर्पणजं फलम् ॥
शृणुध्वमृषयः सर्वे नारदेन सुभाषितम् । तदहं संप्रवक्ष्यामि तुलसीलक्षपूजनम् ॥
नारद उवाच -
Acharya Shri Kailassagarsuri Gyanmandir
12A
11145
देव देव महादेव सर्वशास्त्रविशारद । सर्वावयवसंपूर्ण सर्वदेव नमस्कृतः ॥
तुलस्यों लक्षसंख्याकव्रतं ब्रूहि महामते ।
For Private and Personal Use Only