SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11138 A DESCRIPTIVE CATALOGUE OF बध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च । होमाद्यमनुयागान्तं वैध कर्म समाचरेत् ॥ इति व्याख्यातः स्वाध्यायः । Colophon : इति श्रीपाचगत्रोक्तक्रमेऽत्रानुक्तसंग्रहोऽयम् । इति श्रीब्रह्माण्डपुराणे श्रीशुकप्रश्नसंहिनायां पितामहशुकसंवादे ब्रह्ममेघविशेषो नाम एक नत्वारिंशोऽध्यायः । इति मार्कण्डेयपुराणे मध्यमभागे भगवद्ध में षष्ठोध्यायः End : ___ अतो नास्माभिर्भवदभिवादनादिकं कर्तुं युक्तमिति प्राहुरिति प्रसिद्धिः मुक्तैश्वर्यमेव दिनं प्रभातरूपसन्ध्यां प्रभातगतासक्तिरूपामितिवा । सदेर्गत्यर्थत्वात् प्रभातसमयोहरूपमिति वा । प्रभातसमयप्राप्तिरूपामितिवार्थः । कान्तोपयन्तृहृत्स्थेन वरदेन विपश्चिता । पुमर्थकाष्टाधिकृति पद्ये संविद्यते क्रमात् ॥ अघन्यस्य भरस्याज्ञानजनकेऽत्र वर्तमानत्वात् भगवद्भागवाविषये शेषत्वप्रयुक्तत्वेनानतिलंधनीयकै कर्यस्य । D. No. 17550 Page, 1. Lines, 8 on a page. Grantha and Tamil. Extent, 15 granthay. मानसिकस्नानम । MANASIKASNĀNAM. Begins on fol. 15 la ofthe MS. described und r D. No. 10260. Complete. Samo work as that descriled under D. No. 5789, But with different readings. Beginning : संस्थितं पुण्डरीकाक्षं मन्त्रमूर्ति हरिं स्मरेत् । अनन्त'दित्यसंकाशं वापुदेवं चतुर्भुजम् ॥ शंखचक्रगदापद्मपीतांबरधरं हरिम् । श्यामलं शान्तहृदयं प्रसन्नवदनं शुभम् ।। For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy