SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11135 सनत्कुमारसंहितायाम् सर्वपापविनाशं हि रथाङ्गस्य तु धारणम् । सर्वकल्याणदमिह पश्चात्संसारतारणम् । इति । मार्कण्डेये शंखचकाङ्कनं कुर्यादात्मनो बाहुमूलयोः । अथ श्रौतपूजा अंबरीषं प्रति हारीत । भथ वक्ष्यामि राजेन्द्र विष्णुपूजाविधि परम् !! श्रोतं महर्षिभिः प्रोक्तं वसिष्ठाद्यैः पुरातनैः । वैखानसैश्च . . . सनकायैश्च योगिभिः । वैष्णवैर्वैदिकैः पूर्यद्यदाचरितं पुरा । तत्तद्वक्ष्यामि राजेन्द्र महाप्रियतरं हरेः । End: अपराध महाराज कथयामि महात्मनाम् । भक्तानामर्थधर्मज्ञ वर्जनी . . . तं शृणु । मधृत्वा चोर्ध्वपुण्ड् तु नरः पूजां करोति यः । तिर्यक्पुण्डूधरो यस्तु यजेद्देवं जनार्दनम् । अच्छिन्नमूर्ध्वपुण्डू . . . . स्मनातिपकेन वा । अधृत्वा शखचक्रे च . . . . मृत्तिकास्तथा । शौचस्नानादिरहित पतति . . . . हषिणाम् । D. No. 17543 Pages, 24. Linos, 14, 15 on a page. Grantha. Slightly injured. Extent,900 granthas. व्यासशिक्षाव्याख्यानम् -- वेदतैजसम् by सूर्यनारायण । VYĀSASIKŞĀVYĀKHYĀNAM-- VEDATAIJASAM by Sūryā Nāvā. yana. Begins on fol. la ofthe MS. described under Tamil D. No. 805. Incompl. te : Breaks off in Vyañjana para dirghaprakarana. Same work as that duscribed under D. No. 973. For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy