________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11114
A DESCRIPTIVE CATALOGUE OF
D. No. 17502 Page, I. Lines, 9 on a page. Grantha. Injured. Extent, 8 granthas. हयग्रीवपूजा । HAYAGRĪVAPŪJĀ.
Begins on fol. 2b of the MS. described under D. No. 7698. Complete. On the worship of God Sri Hayāgriva Vişnu.
Beginning :
अथपूजा-वैष्णवपीठे समाबाह्य समर्चयेत् । वागीश्वराय विद्महे हयग्रीवाय धीमहि । तन्नो हंसी प्रचोदयात् । इति गायत्र्यावास समर्चः येत् । End : ___ कूमुदाय कुमुदाक्षाय पुण्डरीकाय वामनाय शङ्ककर्णाय सर्वनेत्राय सुमुरवाय सुप्रतिष्ठिताय पिङ्गलाय हरिसेनाय इति । ततो लोकपालान् । पूजयेत् । ततः पद्माय । पुस्तकाय । वरदाय । इति पूजयेत् ।
D. No. 17503 Pages, 2. Lines, 10 on a page. Grantha. Injurod. Extent, 14 gran.
___thas. हयग्रीवपूजा । HAYAGNĪVAPŪJĀ.
Bogins on fol. 3a of the MS. described under D. No. 7698. Complete.
Same as the above. Beginning :
अथ पूजा--केवलपद्मपीठं संभाव्य तत्कर्णिकामध्ये सोममण्डलं विचिन्त्य तन्मध्ये . . मण्डलं विचिन्त्य तन्मध्ये समावाझ तत्र दिक्षुसनन्दानन्दाय नमः श्रियै नमः पृथिव्यै नमः इति समर्चयेत् । End :
तद्बाहः समस्तप्रकटादिनवयोगिनीः सप्तनदीः नवग्रहांश्चाष्ठपर्वतांश्च नक्षत्रसप्तविंशतिं च समर्चयेत् । त्रिपुराविजये अष्टमपटले समस्तप्रकटादियोगिन्यः प्रोक्ताः ।
For Private and Personal Use Only