SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11100 A DESCRIPTIVE CATALOGUE OF पावेत्रमित्यमिः । अमिई सहस्त्रारः । सहस्रारो नेमिः । नेमिना तप्ततनुः अतप्ततनून तदामो अश्नुते । ब्रह्मणः सायुज्यं सलोकता. माप्नोति । End: तस्मात् सर्वेषु देवेषु स . . . . . . . . . श्रीमते श्रीनिवाल परब्रह्मणे नमः । श्रीमते हयग्रीवाय . . . . . . . Extent, 38 D. No. 17472 Pages, 5. Lines, 6 on a page. Grantha. Slightly injured, granthas. गरुडोपनिषत् । GARUDOPANIŞAT. Begins on fol. 44a of the MS. described under D. No. 5236. Complete. Same work as that described under D. No. 428, but with tho addition of the following stanzas at the end. End: अमृतकलशहस्त कान्तिसंपूर्णगात्रं सकलविबुधवन्द्य वेदशास्त्रैरचिन्त्यम् । विपुलपृथुलपर्दूयमानाण्डगोलं सकलविषविनाशं चिन्तयेत् पक्षिराजम् । सुपर्णं वैनतेपञ्च नागारि नगभूषणम् । जितान्तकं जिनगमित्रमादित्यं विश्वतो मुरवम् । गरुत्मन्तं खगपति तायं काश्यपनन्दनम् । द्वादशैतानि नामानि गरुडस्य महात्मनः । प्रभाते संस्मरेन्नित्यं स्नातो बा यदि मानवः । विषं नाशयते शीनं नहिंनो न च पन्नगः ।। For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy