SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11087 234 D. No.17451 Pages, 22. Lines, 10 on a page. Telugu. Injured. Extent. granthas. प्रत्यङ्गिरासूक्तम् । PRATYANGIRĀSUKTAM. Begins on fol. 3a of the MS. described under D. No. 4338. Complete. This work contains 9 Prayogas. Similar to the work described under D. No. 6664. Beginning: ब्रह्मलोके सुखासीनं सर्वलोकगुरुं शिवम् । सर्वलोकमयं साक्षात् सर्वतेजोमयं परम् ।। सर्वविद्यामयं शश्वद्र ज्ञानोपायं नवं परम् । प्रणम्य सर्वदेवाश्च ऋषयः प्रष्टुमागताः ।। वसिष्ठो वामदेवश्च जावालिः कपिलस्तथा । नारदश्च शुकः कण्वो विश्वामित्रश्च काश्यपः ।। भगस्त्यश्च पुलस्त्यश्च दुर्वासारण्यकादयः । पवमादिमुनीन्द्राणां वृन्दमध्ये पितामहः ।। पप्रच्छायं मुनि श्रेष्ठो शौनकः सुमहातपाः । आथर्वणस्य माहात्म्यं यथावद्वक्तुमईसि ।। Colophon : इति प्रथमः प्रयोगः समाप्तः । End : पुरं हिरण्मयी ब्रह्मा विवेशापराजिताम् । Colophon : इत्याथर्वणपिप्पलादशाखीयं सपरिभीष्टं (!) प्रत्यङ्गिरासूक्तं समाप्तम् । The soribo adds : ओं तच्छंयोः * * चतुष्पदे । ओं शान्तिः। शान्तिः सर्वत्र नपहोमान्ते प्रत्यङ्गिरास्तोत्रपाटं च करिष्ये । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy