SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS 11077 पाहि घृतवती सवितराधिपत्यै पयस्वती रन्तिराशानो अस्तु । ध्रुवा दिशां विष्णुपत्न्येघारास्येशानासहसा धामनोता । बृहस्पतिर्मात. तरिश्वी तवायुः सन्धुवाना वाता अभिनो गृणन्तु । विष्टंभो दिवो वरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । D. No. 17427 Pages, 24. Lines, 9 on a page. Grantha. Injured. Extent, 512 granthas. कृष्ण यजुर्वेदमन्त्रप्रश्नाः । KRŞŅAYAJURVEDAMANTRAPRAŚNA”. Begins on fol. 30a of the MS. described under D. No. 17421. Complete. Same work as that described under D. Nos. 237 and 238. This is also called Ekāgnikānda. 128 D. No. 17428 Pages, 8. -Lines, 8 on a page. Grantha. Injured. Extent, granthag. रिवलमन्त्रः । KHILAMANTRAH. Begins on fol. 42a of the MS. described under D. No. 17421. Incomplete. A collection of stray (Vedic) Mantras. Beginning : पुरोगाः । अस्य होतुः प्रदिश्यतस्य वाचि । स्वाहाकृतं हविरदन्तु देवाः विच्छिनन विधृतीभ्यां सपत्नान् जातान् मातृव्यान् ये च जनिष्यमाणाः । विशा यन्त्राभ्यां विधमाम्येनान् । आत्मानं पुनते सदा। तेन सहस्रधारेण पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । वसूनां पवित्रमसीत्याह । प्राणा वै वसवः । चरणं पवित्रं विततं पुराणम्। येन पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धन पूताः । अतिपाप्मानमराति तरेम | लोकस्य द्वार मचिमत्पवित्रम् । For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy