SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11066 Lod : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF पर्वण्येकाष्टकायां वा संकल्पो विकृतेः क्रतोः । अमुना सामिचित्येनेत्यक्ता पृष्ठाद्युदाहृतीः | * Acharya Shri Kailassagarsuri Gyanmandir दर्शनेष्वाकृ तदहं उखायाः संभृतिर्भवेत् । देवयुक शुक्लपक्षे वेति बोधायनो जगौ ! पशुबन्धः पर्वणि स्यान्न स्यातां सृष्टिविद्युतौ । बोधायनमतादस्मिन् पूर्वपक्षेऽथवा पशुः । गणभेदः सर्वथैव नैव भाष्यादिसम्मतः । यदेकयेति श्रुत्या च बोधायनमतादपि । किच दक्षिणपक्षीयमूलादारभ्य वर्णिताः । ऋषष्टका दक्षिणापवर्गाः प्राचीन पुङ्गवैः। तदा पण्डितगोपालं विरुद्धं खलु दृश्यते । त्रिवृदादीष्टकानां च षण्णामुपहितिक्रमः । सूक्त भाष्यविरूद्धत्वात् सर्वथोपेक्ष्य एवं तृ । अतो भाष्याद्यनुसृता अस्मदीयास्तु कारिकाः । संग्राह्याः सूक्ष्मधीभिस्तु सुपरीक्ष्या न सूरिभिः । कृत्वा येऽग्नय इत्यादिशा (3) सप्तभिरूपस्थितिः । उपस्थायाप्तिभिर्यज्वा रोप्यप्राजहितानलम् । प्रयात्युदवसानीयादेशं पत्न्या सहैव तु For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy