________________
Shri Mahavir Jain Aradhana Kendra
11066
Lod :
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
पर्वण्येकाष्टकायां वा संकल्पो विकृतेः क्रतोः ।
अमुना सामिचित्येनेत्यक्ता पृष्ठाद्युदाहृतीः |
*
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनेष्वाकृ तदहं उखायाः संभृतिर्भवेत् । देवयुक शुक्लपक्षे वेति बोधायनो जगौ ! पशुबन्धः पर्वणि स्यान्न स्यातां सृष्टिविद्युतौ । बोधायनमतादस्मिन् पूर्वपक्षेऽथवा पशुः ।
गणभेदः सर्वथैव नैव भाष्यादिसम्मतः । यदेकयेति श्रुत्या च बोधायनमतादपि । किच दक्षिणपक्षीयमूलादारभ्य वर्णिताः । ऋषष्टका दक्षिणापवर्गाः प्राचीन पुङ्गवैः। तदा पण्डितगोपालं विरुद्धं खलु दृश्यते । त्रिवृदादीष्टकानां च षण्णामुपहितिक्रमः । सूक्त भाष्यविरूद्धत्वात् सर्वथोपेक्ष्य एवं तृ । अतो भाष्याद्यनुसृता अस्मदीयास्तु कारिकाः । संग्राह्याः सूक्ष्मधीभिस्तु सुपरीक्ष्या न सूरिभिः ।
कृत्वा येऽग्नय इत्यादिशा (3) सप्तभिरूपस्थितिः । उपस्थायाप्तिभिर्यज्वा रोप्यप्राजहितानलम् ।
प्रयात्युदवसानीयादेशं पत्न्या सहैव तु
For Private and Personal Use Only