SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Pages, 5. Lines, 7 on a page. नारायणवर्ममन्त्रः F.rd : ः । THE SANSKRIT MANUSCRIPTS D. No. 17390 राजा उवाच - NARAYANAVARMAMANTRAḤ. Begins on fol. 516 of the MS. described under D. No. 2409. Complete (almost). Similar to the work described under D. No. 6480. Beginning: श्रीबादरायणः - 7 विश्वरूपः -- www.kobatirth.org यया गुप्तः सहस्राक्षः सबाहान् नृपसैनिकान् । क्रीडन्निव विनिर्जित्य त्रिलोक्यां बुभुजे श्रियम् ॥ भगवंस्तत्समाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून् येन गुप्तो जयन्मृधे ॥ Telugu. Injured. धृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुष्ट (च्छ ) ते । नारायणाख्यं वर्माहि तदिहैकमनाः शृणु ॥ Pages, 22. Lines, 6 on अभिश्रवणमन्त्र । ABHIŚRAVANAMANTRAH. a चौतारिपाणिराचम्य सपवित्र लिः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ Acharya Shri Kailassagarsuri Gyanmandir य इदं शृणुयात्काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यन्ते सर्वतो भयात् ॥ एतां विद्यामधिगतो विश्वरूपात् शतक्रतुः । D. No. 17391 Extent, 50 granthas. page. For Private and Personal Use Only 11063 Telugu. Injured. Extent, 200 granthas.
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy