SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11058 A DESCRIPTIVE CATALOGUE OF End: ध्यानम् शंखं चक्रं गदापमं दधानं सूतिकागृहे । अङ्के शयानो देवक्या मम पुत्रं प्रसीदत ॥ की कृष्ण, जी प्रसीद, परदेवते। मम हृदि प्रभूतं निवारय निवारय स्वाहा। देवकीसुत गोविन्द वा--- D. No. 17379 Pages, 6. Lines, 6 on a page. Tolugu. Slightly injured. Extent, 27 granthas. शनैश्चरस्तोत्रम् । SANATSCARASTOTRAM. Begins on fol.2la of tho Ms. described under . No.408. Complete. Similar to the work described under D. No. 10891. Beginning : __ अस्य श्रीशनैश्चरस्तोत्रमहामन्त्रस्य काश्यप ऋषिः। जगती छन्दः। मन्दगतिःकृष्णवर्णो धर्मराजः शनैश्चरी देवता। हां बीजं । ऐं शक्तिः । की कीलकं, मम शनैश्चरप्रसादसिद्धयर्थे जपे विनियोगः । शनैश्चराय अगष्टाभ्यां नमः । पिङ्गलाय तर्जनीभ्यां नमः । अधोमुखाय मध्यमाभ्यां नमः । कृष्णाय अनामिकाभ्यां नमः । शुष्कोदराय अनामिकाभ्यां नमः । छायात्मने करतलकरपृष्ठाभ्यां नमः ।। रघुवंशे सुविख्यातो राजा दशरथोऽभवत् । चक्रवर्तीति विज्ञेयः सप्तद्वीपाधिपो बली ॥ कृत्तिकान्ते शनौ याते दैवज्ञैर्जापिता हि सः गोहिणी शकटं भित्वा शनिर्याति हि सांप्रतम् ।। End : तुष्टोऽहं तव राजेन्द्र तपसा पौरुषेण च । कृत्तिकान्ते शनि. स्थित्वा प्रविशन् किल रोहिणीम् ।" For Private and Personal Use Only
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy