SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 11054 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF क्षेत्रादिधनधान्यानां विनाशं प्रवदेद्बुधः । व्ययेशे रन्ध्रगे षष्ठे रन्ध्रेशे व्ययसांस्थेते ॥ धनधान्यसमृद्धिं च प्रवदेन्मतिमान् नरः । गुलिकभवननाथे मन्दयुक्तष्टमस्थे व्ययरिपुशुभसस्थे शीघ्ननियाणमेति ॥ सन्तानदीपिकाशास्त्रे चैकविंशोत्तरं शतम् । ग्रन्थैः पद्यैश्च तत्प्रोक्तं सज्जनै परिगृह्यताम् Acharya Shri Kailassagarsuri Gyanmandir D. No. 17371 Pages, 5. Lines, 9 on a page. Telugu. Good. Extent, 120 grantha. तैत्तिरीयोपनिषद्वयाख्या । TAITTIRIYOPANIŞADVYĀKHYĀ. Begins on fol. 49a of the MS. described under D. No. 4682. Incomplete. Similar to the work described under D. No. 514. Beginning : वक्ष्ये ऽधुना शङ्करविश्वरूपवाचाविनिर्णीत समस्तवाक्यम् । कृष्णं यजुस्तित्तिरिनामचिह्नं पदार्थशुद्धयर्थमतीव सार्थम् । कर्माणि विचित्राण्यत्यन्तविलक्षणानि इति पश्यन् ब्रह्मज्ञानायोपनिषदमारभमाणो वेदो महतामपि देवैः क्रियमाणान् विघ्नान् विलोक्य शान्तये ब्रह्मविद्यार्थिनेदं पठनीयमित्यभिप्रायेण प्रथमं पठति शं सुखम् । End : आत्मनः चीरं कुर्वाणा वासादिकं सर्वदा वहन्ती वितन्वाना मम गृहेऽवस्थानं करोत्विति शेषः । पूरयित्वा व्याख्येयम् नन्वहं मेघा मेघाया दाता कथं श्रीदातेत्यत आह । तत यतो मेधाया दाता तस्मादयं तावत् । For Private and Personal Use Only |
SR No.020216
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 31
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherGovernment of Madras
Publication Year1951
Total Pages281
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy