________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11042
A DESCRIPTIVE CATALOGUE OF
D. No. 17346 Pages, 12. Lines, 8 on a page. Grantha. slightly injured. Extent, 150
granthag. चाटुश्लोकाः । CATUSLOKAH.
Begins on fol. 34a of the MS. described under D. No. 1791, wherein this work has been omitted to be mentioned in the list of other works given therein.
A collection of witty verses. Beginning :
विदुषां प्रमदाय सोपसर्गा गरुडाकस्य मुदे गतोपसर्गा। अपकारवती प्रियाय शम्भोरुपमेयं बहुधा बभूव चित्रम् ।। उत्सङ्गोचितया तया रहितया किं जीवनापेक्षया
भिक्षो ते दयितास्ति किं नहि नहि प्राणप्रिया कुण्डिका। तन्वी चारुपयोधरा सुवदना श्यामा मनोहारिणी
नीता निष्करुणेन केनचिदहो देशान्तरादागता ।
हर्यक्षेष्टो गजानन्दी वल्लीश्लिष्टगुहाश्रयः । यं लालयति पश्चास्यो हस्तिमल्लं तमाश्रये ॥
पटिकाचले निवसतो ननस्य चे
दूघटिका चलेदमृतमेव हस्तगम् । नरकेसरी च पतितं नतं नतं ___ नरके सरीसृपशयो निपातयेत् ।।
मुक्तानदी नाम सरित्सुपुण्या
प्रियङ्करी मगिरिमूलजुष्ठा । सुपुण्यतोयारिवल पातकना
वहत्यजसू पुरतोऽद्रिकन्ये ।।
End:
कामाभिद्रुतशारदाम्बुदरुचिर्यः कामपुर्यास्पदो दायादाविभवक्तूतारकजितौ यस्याक्षि फाले च यः ।
For Private and Personal Use Only