________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11038
A DESCRIPTIVE CATALOGUE OF
D. No. 17339
Pages, 2. Lines, 6 on a page. Grantha. Injured. Extent,
10 granthas.
सन्ध्यावन्दनमन्त्रः । SANDHYĀVANDANAMANTRA”.
Bogins on fol. 3la of the MS. described under D. No. 9629. Complete.
Similar to the work described under D. No. 7482. Beginning:
अस्य श्रीसन्ध्यावन्दनमहामन्त्रस्य सान्दीपिनिभगवानृषिः । अनुष्टुप छन्दः । ब्रह्मा देवता। शोभनवक्तं बीजम् । नीलग्रीवायेति शक्तिः । त्रिणेत्रायेति कीलकम् । (मम) समस्तपा(प)क्षयार्थे सन्ध्यावन्दने जपे विनियोगः । End :
कृत्वा सन्ध्यामभिध्यायन्नीलग्रीवां सशोभनाम । वरदाभयहस्ताभां त्रिणेत्रां च त्रिशेखराम् ॥ प्रणवं परमात्मानं जपित्वाभक्तिसंयुतः ।
आत्मना तामभिध्यायेत्प्रकुर्याद्वन्दनं बुधः ।। अं, ऐं, उ, लिं, मं, सौः, इति द्वादशवारं जपेत् । प्रणवं बपेत् ।
D. No. 17340 Pagos, 8. Linos, 6 on a page. Grantha. Injured. Extent, 42 granthay. महान्यासपूजाविधिः । MAHANYASAPUJAVIDHIH.
Begins on fol. 33a of the MS. described under D. No. 9629 where. in it is mentioned as Sivapūjā in the list of works given therein.
Similar to the work described under D. No. 8672. Beginning: सद्योजातं प्रपद्यामि ।
संवाग्नितटित्प्रदीप्तकनकप्रस्पर्द्धितेजोऽरुण
बालेन्दुद्युतिमिश्रितं सुदर्शनप्राद्भासतासाधरम् ।
For Private and Personal Use Only