________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS
11033
D. No. 17330 Pages, 20. Lines, 10 on a page. Extent, 300 granthas.
आपस्तम्बपूर्वप्रयोगः । ÅPASTAMBAPŪRVAPRAYOGAH.
Begins on fol. la of the MS. described under D. No. 1363. Incomplete.
Similar to the work described under No. 3685. Beginning :
कारम्भमुहूर्तः सुमुहूर्तोऽस्त्वित्यनुगृहन्तु । जाते पुत्रे पितुः स्नाते सचेलं तु विधीयते । जातकर्म ततः कुर्याच्छ्राइमभ्युदयं तथा ॥ यः कर्मलमसाद्गुण्यमभिवाञ्छति स द्विजः ।
प्रागेवोदकशान्तिं च गृहयज्ञं च कारयेत् ॥ दभेष्वासीनः * * सङ्कल्प्यादौ विघ्नेश्वर पूजां कुर्यात् । अश्विनीनक्षत्रे मेषराशौ जातं कुमार जातकर्मणा संस्करिष्ये ।
End:
विवत्तातेत्यूचा पुंसां बनीयाद्दक्षिणे करे ।
तथा वामकरे स्त्रीणां बृहत्सामेति बन्धनम् ॥ आग्रयणे इन्द्राग्नि विश्वेदेवा द्यावापृथिवी इति प्रधानाः ।
D. No. 17331
Pages, 14. Lines, 7 on a page. Grantha. Injured. Extent, 136 granthas.
सूत्रार्थप्रकाशिका । SŪTRĀRTHAPRAKĀŚIKĀ.
Begins on tol. 22 « of the MS. described under D. No. 13631. . -
Contains 5 to 8 Patalas, incomplete. Foll. 25 to 28 contain jyautiņa. visayaslokas.
A work on Horoscopy.
5
For Private and Personal Use Only