SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8788 A DESCRIPTIVE CATALOGUE OF Adhyāyas 6 and 7, and breaks off in the 38th Adhyāya of the Sūtrasthāna. A treatise on medicine in six Sthanas. The author is Vaghhața. The scope of this treatise is the same as that of Astangahrdaya which is considered by some to have been based upon this work. Beginning: गद्यवाहटप्रस्तावः ऋतुचर्यायाम् — कालो हि नाम भगवाननादिनिधनः यथोपचितकर्मानुसा तथा विपरिणमन्तो जन्मवतां जन्ममरणस्य ऋतुरसवीर्य दोष देहबलसम्पद्रचापत्सम्पदां च प्रत्ययतां प्रतिपद्यन्ते । • 1a. * धूमधूम्ररजोमन्दस्तुषाराविलमण्डलाः । दिगादित्यामरुच्छैत्यादुत्तरो रोमहर्षणः || अथ रोगोत्पत्तिस्थानं प्रथममू वायुः पित्तं कफश्चेति त्रयो दोषास्समासतः । प्रत्येकं ते त्रिधा वृद्धिक्षय साम्यविभेदतः ॥ उत्कृष्टमध्याल्पतया त्रिधा वृद्धिक्षयावपि । Acharya Shri Kailassagarsuri Gyanmandir घीधैर्यात्मादिविज्ञानं मनोदोषौषधं परम् ॥ अथ रोगानुत्पादनीयाध्यायं व्याख्यास्यामः वेगान्न धारयेद्वातविण्मूत्रक्षवतृक्षुधान् । निद्राकास श्रमश्वास जुम्भाश्रुच्छर्दिरंतसाम् ॥ End: अथातः शस्त्रकर्मविधिमध्यायं व्याख्यास्याम इति । द्विविधेऽपि हि व्याधापायापेक्षे निज आगन्तौ वा भेषजविषयातीते शस्त्रकर्म प्रयुज्यते । समातीत शालिषष्टिकयवगोधूमान्यतमं मुद्रमसूराढकीसतीन यूपजाङ्गलरसीपेतं जीवन्ती सुनिषण्णतण्डुलीयकवास्तुक | No. 13071. अष्टाङ्गसङ्ग्रहव्याख्या. ASTANGASANGRAUAV YAKHYA. Substance, Sritāla Size, 212 X 2 inches Pages, 151. Lines, 11 on a page. Character, Kanarese. Condition, injured. Appearance, old. Begins on fol. 77a. The other work herein is Carakeaṁhitavyākhya Incomplete, wants the beginning. For Private and Personal Use Only
SR No.020208
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 23
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages240
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy