SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8184 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF No. 12224. उत्तररामायणचम्पुः. Acharya Shri Kailassagarsuri Gyanmandir UTTARARAMAYAṆACAMPUḤ. Pages, 60. Lines, 21 on a page. Begins on fol. 37a of the MS. described under No. 11836, wherein it has been wrongly stated as beginning on fol. 73a in the list of other wroks. Complete. A Campukavya similar to the one described above: by Raghava, son of Venkaṭārya and Srisailamba of Srivatsagōtra. The author refers to the work of Lakṣmaṇakavi; and in the benedictory stanza salutes the Goddess worshipped in the temple at Trivellore. At the end he mentions the God worshipped in the same place and the tank adjoining the temple therein. Beginning: वदनहसितचन्द्रा वल्गुवात्सल्यसान्द्रा विमलचरितहृद्या वेदवेदान्तवेद्या | मम शुभगुणनीवीमङ्गलार्थाय देवी भवतु कनकबल्ली भक्तसङ्कल्पवल्ली ॥ आनन्दावहलक्ष्मणादिभणितीराकर्ण्य संमानयन् आदिष्टो विबुधै (स्सस) त्त्वविभवैरत्यादरादुत्तरम् । श्रीवत्साश्चदलङ्कतिः प्रथयितुं श्रीमच्चरित्रं निजं त्राताशेषभुवः प्रियाय सुधियामैच्च्छद्गुरू राघवः || वाल्मीकितादृशवचोविभवैकवय ग्रन्नाति राघवचरित्रमयं जनो यत् । तद्युक्तमेव विबुधप्रकरैकभोग्यां चान्द्रीं कलां त्यजतु किन्नु चकोरशाखः ( ब ) : ॥ निन्दन्ति चेदहह मन्दधियः कवीनामुन्मत्सरास्सुकवितां किमनेन तस्याः । घोराः किमुज्वलतरानिह लोकबन्धून् कोशाः करान् हिमकरस्य न कुत्सयन्ति ॥ अम्भोजजन्मवरगर्वितमाजिभूमौ निर्जित्य रावणमिलातनयासमेतः । राम समेत्य रुचिरां नगरीमयोध्यां राज्यं ररक्ष मुदितस्त्रिदिवं यथेन्द्रः । तदानीमुदारसुरभिकुसुम किसलयमधुरमधुरस्य रामचन्द्रभुजपालिता रराज राजकरलोलितेव कुमुदिनी मेदिनी । End: · रामः स्वयं कनकवल्लिकया ससीतः श्रीवीरराघव जगन्ति हि रक्षसि त्वम् । हृत्तापनाशनपरस्सरयूतटे त्वां दीक्षामु • सन्नगरीमयोध्याम् ॥ अवधारयाप्यहृदयंगमामिमां सरसां सदा सुरभिलां स्वलङ्कृतिम् । नवमालिकामिव मया समर्पितां सचमत्कृतिं शुभगुणां च मत्कृतिम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy