SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8166 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF काव्ये किन्तु सतां चमत्कृतिकृतस्सूक्तिप्रबन्धाः स्फुटं तीक्ष्णामा झटिति श्रुतिप्रणयिनः कान्ताकटाक्षा इव ॥ अयं मे व्यथते बाहुस्त्वयाकृष्टः करोमि किम् || इति तद्वचसा क्षिप्रं स ययौ भृशमार्द्रता (म् ) । लभ्यते स्त्रीपिशाचीभिरुच्छिष्टा इव रागिणः ॥ सोsवदद्दयितो (ते) पापं तव मिथ्यापकार (रि)णम् । त्वन्ताडय लताभिर्वो (म) तेन कोपः प्रयातु ते ॥ Beginning: No. 12202. भोजचरित्रम्. BHOJACARITRAM. Substance, palm-leaf. Size, 13 x 11 inches. Pages, 124. Lines, 7 on a · + page._Character, Nandināgari. Condition, injured. Appearance, old. Complete.. An account of the leading incidents in the life of Bhōja, the king of Dhara by Vallabhapandita who is mentioned in the printed editions as Ballala. This king is commonly said to be the same as the one who is said to be the author of the Campūrāmāyaṇa. श्रीमतो धाराधीशस्य राज्ञो भोजस्य प्रबन्धो लिख्यते— आदौ धारायां राज्ये सिन्धुलसंज्ञो राजा सुचिरं प्रजाः पालितवान् । (तस्य च वृद्धत्वे) भोज इति पुत्रोऽभूत् । स यदा पञ्चवर्षस्तदा आत्मपिता आत्मनो मरणसमयं विदित्वा मुख्यामात्यानाहूयानुजं मुञ्जं च महाबलमालोक्य पुत्रं च बालं ( समालोच्य) विचारयामास । यदाहं राजलक्ष्मीधारणसमर्थ सोदरमपहाय पुत्राय राज्यं प्रयच्छामि तदा लोकापवादः । अथवा बालकं मे पुत्रं मुञ्जो राज्यलोभात् (विषादिना ) मारयिष्यति राज्यं वृथा पुत्रहानिर्देशच्छेदश्र । End: देव कोऽपि विद्वान् द्वारि तिष्ठति । राजा -- Acharya Shri Kailassagarsuri Gyanmandir - प्रवेशय । ततस्स विद्वान् सभां प्राप्य राज्ञः स्वस्तीत्युक्वा प्राह । राजा तस्मै कवये प्रत्यक्षरं लक्षं ददौ । No For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy