SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "8594 A DESCRIPTIVE CATALOGUE OK रामेणारक्षि सीता मुनि . . . . प्रीतिना दण्डकाया गर्भे यन्त्रा विशां मे विधुमधुरमुखोऽसीमहर्षेतजायः || नागबन्धः -- कल्याणकारी भवतादिभास्यः कल्याणशैलेष्वसनात्मजो न. । कल्या . . . यत्पदपद्मसेवाकल्याच(ण हन्तुं(हेर्नु)श्रियमाशु दातुम् ।। कदाचिदाकाश . . . गोत्रां गोत्रारिधानोऽवतरन्तमारात् । पात्रीकृतं नारदमात्मदृष्ट्योरात्रेयनामात्तनतिं बभाषे !! लोकाः समस्ता भगवन्नपाङ्गव्यापारतः पारण . . . . । तपस्विसेव्यस्तपसोऽभिवृद्ध्यै कश्चित्प्रदेशो मम कीर्तनीयः ॥ इति ब्रुवाणं प्रणतं प्रवीणं वीणामुनिर्विस्मयदत्तचित्तः । कथां सुधाधिकरणीमनैषीदव्याजलभ्या महतां दया हि ।। भो भोः तापसडिम्भ . . . . . ससंभ्रमं संभ्रमता मया नयनपात्रता प्रापितेषु गम्भीरगुणगुम्भितेषु अम्भोजसम्भवाद्यखिलसुरसम्भावनीयशाम्भवपदप्रदानापदानेषु पातककुलवरचालवित्रेषु पवित्रेषु केषुचिदतिमात्रेषु क्षेत्रेषु, पारे क्षीरापगाया विधिमखहतये साग्रहं सप्रवेगं गच्छन्त्यास्सिन्धुपल्याः श्रवणपुटपरिभ्रष्टताटङ्कशङ्काम् । प्राकारेणारता(सज्ज)नहृदि दिशता दीप्यमानेन रत्नैः वैरिश्ची पुर्युदाश्चि(ची)न्निजमहिमपराभूतनाकप्रशस्तिः ॥ नभश्वरध्येयतपश्चरित्रो विपश्चितां कश्चिदपश्चिमोऽभूत् । तस्यां जगद्विश्रुतकीर्तिरात्तमूर्तिस्त्रयीव श्रुतकीर्तिनामा ॥ स कदाचिदखिलधरणीमण्डलमण्डनायमानंचण्डकिरणपुण्डरीकनयनतनया. दिमनदीनदसरसीषु सरसीकृतहृदया सुरसारङ्गनयना शृङ्गाररसोत्तरङ्गसङ्गीतकलातरङ्गितसिद्धयुवमानसोल्लासं कैलासं नाम शैलराजमभजत । End: उत्तुङ्गगोपुरमुपेत्य पुरं विरिश्चेरुत्तुङ्गतामुपगतः स तपोधनानाम् । उत्तीर्णसंसृतिपयोधिरुपे(मे)शमर्चन्नुच्चावचाभिरुपचारझरीभिरारते ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy