SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8583 निस्सीमविविधसीमा निगमशिखाशेखरश्शिवादीड्यः । अस्तु दुरितच्छिादायै निस्तुलधामा मृगेन्द्रगिरिभूमा ॥ प्रीतः पूजनतस्तवास्मि नय मां श्रीसुन्दरेशप्रभु तस्याप्यस्तु मदचनात्सफलतेत्यादिश्य कश्चिद्गुरुम् । स्वप्ने तेन मुदायि(न्वि)तोऽत्र रमते यः सुन्दरशालये सीतालक्ष्मणसंयुतोऽस्तु स विभुः पट्टाभिषिक्तो मुदे ।। मधुजिनिजोपमेया मधुरा मधुरापुरीधुरीणो नः । कलयतु गिरोऽतिकान्ताः कलशपयोराशिकन्यकाकान्तः ॥ त्रिदण्डपरिमण्डितं तरलपहजाक्षस कनत्कनकवाससं कलितमूर्ध्वपुण्डूनिया । शिखारचितशेखरं शुचितरोपवीतोज्वलं श्रये यतिपुरन्दरं शमितगर्वदुर्वादिकम् ॥ श्रीरङ्गराजचरणाम्बुजराजहंसं श्रीवत्सलान्छनपयोनिधिपारिजातम् । विज्ञानभक्तिविनयादिमहागुणाब्धि वन्देय सम्प्रति पराशरभट्टसूरिम् ।। सुन्दरनायकचन्द्रो निस्तन्द्रो रामचन्द्रगुणगणने । प्रभाति चित्रपद्यैर्भद्रं भद्राचलस्य माहात्म्यम् ॥ तथाहि--गोदावरीतीरे शुभे मोदावहे योगस्पृशां श्रीराघवक्षेत्राभिधो घोराशुभध्वंसी महान् भद्राचलाभिख्यो गिरिविद्रावितध्वान्तश्रिया नेता भुवो यत्रेक्ष्यते सीतापतिस्सौमित्रिणा । गोदावरीरोधसि कश्चिदीडे भद्राचलो नाम नगाधिराजः । यमद्रिराजस्य सुतं सुमेरोः प्राहुः परं धाम परस्य धाम्नः । द्रुतं तदभ्यर्णमुपेत्य तत्र गोदावरीसैकतमण्डलान्ते । . हरं समुद्दिश्य चरंस्ततस्त्वं तूर्ण समेष्यस्यरिवर्गशान्तिम् ।। इत्थं समुदिश्य तमेत्य देशं तमेनमुद्दिश्य तपश्वचार । 839 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy