SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8564 A DESORIPTIVE CATALOGUE OF Beginning: श्रीलक्ष्म्या वदनप्रीवसाम्यं द्रष्टुमिवादरात् । पद्मशङ्खौ वहन् दोभा मुकुन्दः श्रेयसेऽस्तु वः ॥ अपिच, कल्याणं कलयन्तु वो मृदुहृदावालप्ररोहत्कृपावल्लीपल्लवतल्लजव्रजमहस्सन्देहसान्दायिनः । गाढाश्लिष्टमुरारिकौस्तुभमणीरोचिर्विशङ्काकराः श्रीलक्ष्मीकुचमण्डलीमकरिकासिन्दूरबिन्दूत्कराः ॥ नान्द्यन्ते सूत्रधारः (पुरोऽवलोक्य, सानन्दम्)-- प्रौढदेवमहाराजपुरमन्दिरस्याङ्कपर्यङ्कतलविलसदिन्दिरस्य भुवनैकसुन्दरस्य भगवतः सकललोकपरायणस्य श्रीलक्ष्मीनारायणस्य वसन्तोत्सवे अये भरतपुङ्गव, हरिदासस्य कृति हरिविलासमधुझरीपरिभावम(न)धुरीण निजमाधुरीभरितभारतीरीतयः श्रीहरि . . . भिनीयामोदनीया वयमिति । End: . . . . . . समुचितसमये कर्षकान् हर्षयन्तो भूमिः पूर्णा च सस्यैर्भवतु नृपतयः सन्तु सन्तानकल्पाः । गोविप्राणां विपर्तिर्गर . . . . . . . . . . . . . . . भवतु बलवती भक्तिरामुक्तिसौख्यम् ॥ . (इति निष्क्रान्ताः सर्वे) ॥ No. 12734. हस्तिगिरिमाहात्म्यम्. HASTIGIRIMĀHĀTMYAM. . Pages, 10. Lines, 5 on a page. Begins on fol. 42a of the MS. described under No. 2818. A drama, the prelude of which is contained in the codex and that without beginning and end. It brings out the greatness of Hastigiri at Kañcī. It was intended to be staged in the vernal festival of God Dovaraja of Conjeeverm. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy