SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8559 कृष्णायाश्च कटाक्षवीक्षणसुखं नासादयं प्रापितः पुष्पेषोर्विशिखैर्मुकुन्दसहजासन्मार्गपुष्पस्पृहाम् ॥ End: तथाप्येतावदस्तु मेघाः कुर्वन्तु पृथ्वी प्रतिनवकलमश्यामकेदारबन्धामाधीनासां प्रजानामपहरतु भवान् नित्यमानन्दबन्धुः । प्रध्वस्तध्वान्तरत्तेजेलधरपटलश्रीमुषश्चक्रपाणेमैत्रीपात्रीभवेयं तव जनितजगञ्चक्र जन्मान्तरेऽपि ॥ (निष्क्रान्ताः सर्वे Colophon: पश्चमोऽङ्कः ॥ No. 12727. सुभद्राधनञ्जयव्याख्यानम्--विचारतिलकम. SUBHADRĀDHANAÑJAYAVYĂKHYANAM: VICARA TILAKAM. Substance, paper. Size, 81x6 inches. Pages, 804. Lines, 16 on a page. Character, Devanagari. Condition, good. Appearance, new. Complete. A commentary on the Subhadrādbanañjaya of Kuladékharavarman described above. This work has beun printed in the Trivandrum Sanskrit Series, and therein the name of the commentator is given as Sivarama. Beginning: शिवायाशेषगुरवे शिवायै तद्भिदाभिदे । आभ्यामनन्यरूपाय मह्यं च सततं नमः ॥ यतः शिवस्याङ्कुरिता विदुषां च कृपा मयि । व्याकरोमि यथाबोधं तत्सुभद्राधनंजयम् ॥ लक्ष्मीपङ्कजनेत्रयोरित्यादि । लक्ष्मीपङ्कजनेत्रयोः प्रथमोपगृहनविधिः वः मङ्गलं पुष्णात्वित्यन्वयः । इह दिव्यमिथुनसंबन्धमवयवपरिस्पन्दपरिकरादिकमेव विश्वानुग्रहायालम् । तत्रापि परिकल्पितभिन्नरूपयोरभेदप्रकाशकस्योपगृहनविधेराधिक्यमिति तस्यैव मङ्गलसंपादकत्वमाशास्यते । तत्कालावस्थानुगुणं विशिनष्टि---स्मररसप्रस्तावमातन्वतोः । End: ____एवं नाटकान्ते नायकरूपाभेदेन नटेन तन्मुखेन प्रबन्धनिर्मात्रा महाकविना च सकलक्षेमाय शुभशंसनं कृतमिति सर्वमङ्गलमस्तु । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy