SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8527 Beginning: जयति सनाभिर्जगतां स्वनाभिरन्ध्रौद्भवज्जगबीजः । दामोदरो निजोदरगहरनिक्षिप्तजगदगाण्डौघ(गदण्ड): ॥ अपि च जयति भगवान् स कृष्णः शेते यः शेषभोगशय्यायाम् । मध्ये पयःपयोधेरपर इवाम्भोनिधिः कृष्णः ॥ यदिदं कवेभृगराजलक्ष्मणो भट्टनारायणस्य कृतिमभिनवां वेणीसंहारं नाम नाटकं किमप्यनुकर्तुमुद्यता(:)स्मः ! तदत्र कविपरिश्रमानुरोधान्नवनाटकदर्शनकुतूहलादुदात्तकथावस्तुगौरवाहा भवद्भिरवधानं दीयमानमभ्यर्थयामहे । End: तथा प्रीतश्चेद्भगवान् तदिदं भवतु (भरतवाक्यम् )अकृपणमतिः काम जीवा(व्या)ज्जनः पुरुषायुषं भवतु भगवन् भक्तिधं विना पुरुषोत्तमे । दयितभुवनो विद्वद्वन्धुर्गुणेषु विचक्षणः सततसुकतिर्भूयाद्भूपः प्रसाधितमण्डलः ॥ सर्वे--एवमस्तु (इति निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः ॥ Colophon : समाप्तं वेणीसंहारं नाम नाटकम् ॥ No. 12692. वेणीसंहारम्. VENISAMHĀRAM. Pages, 52. Lines, 11 on a page. Begins on fol. la of the MS. described under No. 12159. Breaks off in the sixth act. Same work as the above. No. 12693. वेणीसंहारम्. PENISAMHARAM. Substance, palm-leaf. Size, 17 x 1} inches. Pages, 82. Lines, 6 on a page. Character, Telugu. Condition, injured. Appearance, old. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy