SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8478 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF (आकर्ण्य श्लाघ) अहो प्रभावस्सभासदाम् ; यत्प्रथमतः सन्देशे दुर्घट - रूपकगुणप्रगुणनेन दुर्धरां चिन्तामुत्पाद्यानुपदमेव तथाविधवस्तुघटितं नाटकं स्वोक्तिशेषेणैव स्पष्टयद्भिरवशात् स्वैरेव समुन्मार्जितव्यसनोऽस्मि यतः --- ययातितरुणानन्दसंज्ञं नाटकमद्भुतम् । वल्लीसहायक विना निर्मितं मयि वर्तते ॥ * 米 * सू— मारिष, सम्प्रति सभासदामाज्ञेयम्, वाघूलस्य रोचनानन्दकृतो महाकवेर्ययातिगुणचरित्रं तरुणानन्दं नाटकमभिनेतुमविस्मृततत्तत्पद्याः किमस्मदीयाः नटः - युष्म (च्छि ) क्षितेषु कः पुनस्तादृशो विस्मरणशीलः । अस्य कवें - दक्षिणामूर्तिप्रसाद इवास्माकं युष्मदनुग्रहः । अनेन कविना पुरस्स्वगुरुरित्थमुपश्लोकितः खलु, यथा- यत्सूक्तिविस्मयी विधिरहिपतिमन्या (हा ) य कुण्डलीकृत्य । हंसपदसंशयी स्वयमजनि स नारायणो गुरुर्जयति ॥ सू— मारिष, Acharya Shri Kailassagarsuri Gyanmandir Colophon : जयशरचक्रहेतिललनार्पितभाग्यलसज्जयकरनन्दनप्रभुदर्यार्द्रतया सरसा । सुकविसरस्वती महितवस्तु संदृक् च सभा शुभयशसेऽत्र विश्वघटनानट[नाटकयोः ॥ नटः – सत्यमिदं तर्हि नाहुषस्य राजर्षेर्भूमिकापरिग्रहो भावमन्तरेण न कस्यापि समुचितः । मम तु तत्सारथेर्भूमिका | आर्ययोः पुनर्देवयानीशर्मिष्ठाभूमिकापरिग्रहो युज्यते । End : रा -- (सोत्साहम् ) किमितोऽपि प्रियमस्ति । ( तथापीदमस्तु भरतवाक्यम् ) - * सुखित (न) रसन्त्विह निखिलाः कविकुलदौर्गत्यमिन्दिरा भिन्द्यात् । स्फुरतु परात्मनि भक्तिः हरिहरभेदभ्रमं विनैव नृणाम् ॥ इति निष्क्रान्ताः सर्वे । पञ्चमोऽङ्कः || I पर्याप्त तरुणानन्दं नाटकम् || For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy