SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8457 सूत्र- अस्ति दक्षिणापथे विदर्भेषु पद्मपुरं नाम नगरम् । तत्र बामणाः केचित् तैत्तिरीयकाः पतिपावनाः काश्यपाः पञ्चामयो धृतव्रताः सोमपीथिनः औदुम्बरनामानो ब्रह्मवादिनः प्रतिवसन्ति । तदामुष्यायणस्य तत्रभवतो भट्टगोपालस्य पौत्रः पवित्रकीर्तेर्नीलकण्ठस्यात्मसंभवः श्रीकण्ठपदलाञ्छनः पदवाक्यप्रमाणज्ञो जातुकर्णीपुत्रो भवभूतिर्नाम कविः . निसर्गसौहार्देन भरतेषु प्रवर्तमानः स्वकृतिमेवं प्रगुणप्रभूयसीमस्माकमर्पितवान् । यत्र खल्वियं वाचोयुक्तिःये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यते मम तु कोपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥ End: कामन्दकी-वत्स माधव, यत्प्रागेव मनोरथैर्ऋतमभूत्कल्याणमायुष्मतो. स्त्वत्पुण्यैर्मधु(दु)पकमैश्च फलितं हे वत्स मच्छिष्यया । निधूतश्च समागमोऽपि विहितस्त्वत्प्रेयसः कान्तया संप्रीती नृपनन्दनौ चरमते(यदपरं)प्रेयस्तदप्युच्यताम् ॥ माधवः-~अतः परमपि प्रियमस्ति । तथापीदमस्तु (भरतवाक्यम् ) मिथुनानामवियोगः काले काले बुधाश्च धनसहिताः । प्रकरणमपि भवभूतेस्तिष्ठतु नित्यं जगत्यखिले ॥ इति निष्क्रान्ता सर्वे ॥ Colophon: दशमोऽङ्कः । मालतीमाधवं समाप्तम् ॥ No. 12590. मालतीमाधवम्. MĀLATIMĂDHAVAM. Pages, 159. Lines, 15 on a page. Begins on fol. 72a of the M$. described under No. 12527. Complete... . . 681-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy