SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8441 * अपि चस्निग्धच्छाय तमाल तापशमन स्वस्त्यस्तु ते संभवो भूयः स्यादिति धात्रिकानुगतयाप्यामन्त्रितो राधया । अव्यादञ्जलिमञ्जरीमुपहरन् कुान्तरे माधव स्तव्याजात्कमले निमीलति पुनः सङ्केतमस्यै दिशन् । (नान्द्यन्ते) सूत्रधारः-- (प्राचीमवलोक्य) अयमिदानीमरविन्दिनीनां प्रहसननाटकप्रस्तावनोचितं विस्तार्य सन्ध्यारागरक्तांशुकयवनिकामवतरति दिवस्पतिरचरमगिरिशृङ्गरङ्गमहीम् । वेङ्कटगिरितुङ्गशङ्गसौधाधिरूढस्य भगवतो गरुडध्वजस्य भाद्रपदयात्रासमागतैर्भागवतैः । यथा-दुरधिगमानेकपात्रसन्धानेभ्यः प्रबन्धेभ्यो बलवदुः द्विजामहे । अद्वैतपात्रमग्राम्यं हास्यं हरिकथाङ्कितम् । तद्दिदृक्षामहे दृश्यं नातिसंक्षेपविस्तरम् ॥ विदित एव खलु पवित्रीकृतकाश्यपगोत्रस्य तत्रभवतः .स्वयम्भुनाथ देशिकस्य सुरूतपरिणामः सुगृहीतनामा गमकविः । सङ्घया(त्या)वानयमेतदाशुकवितास्रोतांसि संख्याति यः किञ्चैतत्कृतिरत्नतत्त्वमखिलं यो वेत्ति विद्वानसौ । इत्थं यस्य जगर्ज दुर्जयसुधीपादार्जितं नूपुरं प्रस्थानेषु स राजनाथकविराडेतस्थ मातामहः ।। तस्य कृतिमस्माभिरभिनीयमानं मदनगोपालविलासं नाम भाणं संभावयत सकृदवधानदानेन । (आकाशे कर्णं दत्वा) किं ब्रूथ ? एतत् खलु फाणितास्वादनाय वेतनसम. पणम् । मायाभीरयशःपूरकर्पूरप्रतिसंस्कृताम् । न कस्तूरीकरोत्युक्तिं कस्तूरीमिव नूतनाम् ॥ इयं किल चतुरता यदेष विश्वम्भरविलासावष्टम्भेन धूर्तचरितानुपातिनीमपि वाक्प्रवृत्तिमुत्तारयति इति । ख्यापितं च सुभद्राधनञ्जयनाम्नि नाटके तस्य कवेः सङ्कल्पितम् --- 630-A For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy