SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. इतिहाससमासोऽयमत्रावहितचेतसाम् । आश्रवन्ति शुभान्युच्चैनिर्जीर्यन्त्यशुभान्यपि ॥ वर्धयत्येष संयो ( वे) गं विषत्ते शुद्धदृष्टिताम् । प्रध्वस्तीकुरुते व्याधीनाडी (घी) नपहरत्यलम् || श्रीपार्श्वनाथका कुस्थचरितं येन कीर्तितम् । तेन श्रीवादिराजेन द्रब्धा याशोधरी कथा | इहास्ति भारते वास्ये देशे यौधेयनामनि । पुरं राजपुरं नाम्ना राजराजपुरोपमम् || उपाभ्यां (दीच्यां दिशि तस्यास्ति चण्डमारीतिदेवता । एकान्ततः प्रिया यस्याः प्राणिनामुपसंहृतिः ॥ # ● ततस्तदर्चनाकालं विलम्ब यितुमक्षमः । देवतावासमासीदन्मारिदत्तो नराधिपः ॥ पौराः पुरपतेस्तस्य नियोगादविलम्बितम् । आनिन्युरखिलाशाभ्यो युग्मं युग्मं तनूभृताम् ॥ कुक्कटच्छागसारङ्गवराहमहिषादयः । 611-A * Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति श्रीवादिराजसूरिविरचिते यशोधरचरिते महाकाव्ये प्रथमः सर्गः 11 अस्त्यूर्जिताऽवन्तिषु कान्तभोगेः पुरी जगत्युज्जयिनी प्रसिद्धा । महोदयामाह्वयते समृच्या या राजधानीं शतयज्वनोऽपि ॥ अनेक युद्धेष्ववलिप्तवैरिविध्वंसनाविष्कृतविक्रमश्रीः । बभूव तस्यां नयविस्तरेन्द्रो यशोध (घ ) इत्यूर्जितनामधेयः ॥ सघंसते यत्कुमुदाव (दा) तं यशो दिशां भित्तिषु बद्धलेपम् । ततस्तमाहुः कवयो यशोधः (मं) पृषोदराद्युक्तनिरुक्तचभिज्ञाः ॥ तस्यार्पिता प्रत्युरसं रहस्ये चर्चेव नित्यं हरिचन्दनस्य । प्रवृद्धरागा स्मरतापमुच्चैश्चन्द्रानना चन्द्रमती जहार ॥ तयोरतुल्यो नयविक्रमाभ्यामासीत्सुपुत्रस्स यशोधराख्यः । अभ्युद्धरन्दिक्षु यशः प्रकाशं क्षीरोदकल्लोलकलापशुभ्रम् ॥ For Private and Personal Use Only 8137
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy