SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra (ततः प्रविशति सूत्रधारः) www.kobatirth.org THE SANSKRIT MANUSCRIPTS. 8381 This drama deals with the leading incidents in the life of Rama from the time when Surpanakha was disgraced for her sensuous love towards Rama and Lakṣmaṇa, while they were living in the banks of the Godavari, down to the time of Rama's coronation after the death of Ravana. The author is Saktibhadra. He composed Unmada vasavadatta and other poems. Beginning: वीचीस्थाने सहस्रं मरतकपरिघस्फ िबिभ्रद्भुजानामुत्फेनो हारजालैररुणरुचिरनन्ताहिरत्नप्रभाभिः । बिभ्राणः शङ्खमन्तश्चरमचरमनिर्वापणीयं च तेजः पायाद्वः शार्ङ्गधन्वा शयित इव समुद्वैकदेशे समुद्रः || (परिक्रम्यावलोक्य) आर्य इतस्तावत् । ( प्रविश्य नटी) अय्य इयं ह्नि । सू-- आर्ये ! अभिरञ्जिनीं जनानां सहायसाध्यां गुरूपदेशेन । धुरमुद्दहामि गुर्वीं नृप इव भरतादिभिर्वोढाम् ॥ सूत्रधारः - आर्ये, दक्षिणापथागतमाश्चर्यचूडामणिनामकं नाटकमभिनयाम्रेडितसौभाग्यमभिलषाम इत्यार्यमिश्राणां शासनम् ॥ * * सूत्रधारः - भवतु ज्ञातम् । (नेपथ्ये ज्याघोषः क्रियते) Acharya Shri Kailassagarsuri Gyanmandir सूत्रधारः -- आर्ये, श्रूयताम् । उन्मादवासवदत्ताप्रभृतीनां काव्यानां कर्तुः कवेः शक्तिभद्रस्येदं प्रज्ञाविलसितम् । अतस्त्वमपि पात्रावधानं कुरुष्व । अहमप्यार्यमिश्रान् विज्ञापयामि । अये, किं नु खलु मयि विज्ञापनाव्यग्रे शब्द इव श्रूयते । अङ्ग, पश्यामि । सपत्नीकस्य रामस्य वर्तयन्वन्यमास्पदम् । ज्याघोषेणैव सौमित्रिः पक्कान् सच्चान्व्यपोहति ॥ (निष्क्रान्तौ) आमुखम् ॥ (ततः प्रविशति धनुर्बाणपाणिर्लक्ष्मणः) * For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy