SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8371 अथ नाटकादौ पूर्वरङ्गाङ्गभूतामाशीरूपां चतुरसतालानुसारिणीमष्टपदां सूत्रधारो नान्दी पठति-या सृष्टिरिति । या तनुः स्रष्टुब्रह्मण आद्या सृष्टिः, जलमित्यर्थः । 'अप एव ससर्जादौ तासु वीर्यमवासृजत् ' इति स्मरणात् । Colophon: इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणपृथ्वीधरात्मजराघवविरचितायाम. भिज्ञानशाकुन्तलटीकायामर्थद्योतनिकायां प्रथमोऽङ्कः समाप्तिमगमत् ॥ End: सा निन्दन्तीति । यतो बाला अत एव बाहूल्क्षेपं यथा. ___No. 12483. अभिज्ञानशाकुन्तलव्याख्यानम् --कुमारागिरिराजीयम. ABHIJÑĀNASĀKUNTALAVYĀKHYANAM: KUMĀRA ___GIRIRAJIYAM. Pages, 103. Lines, 21 on a page. Begins on fol. 119a of the MS. described under No. 5775. Complete. Same work as that described under R. No. 293(6) of the Triennial Catalogue, Vol. I, Part I-A, wherein see for the beginning. End: ___ सरस्वती महीयतां पूज्यताम् । महीङ् इत्ययं धातुः कण्डादिः स्वरूपमेवावलम्ब्य आशिषं प्रयुक्तवानित्यनुसन्धेयम् । अत्र शुभशंसनात्प्रशस्ति म सन्ध्यङ्गमुक्तं भवति । यथोक्तं प्रशस्तिः शुभशंसनमिति । इति निष्क्रान्ताः सर्वे ॥ Colophon: इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीयाख्याने शाकुन्तलव्याख्याने सप्तमोऽङ्कः ॥ श्रीमत्काटयवेमस्य कृतिर्विज्ञानशालिनी । कुमारगिरिराजीयं जीयादाचन्द्रतारकम् । — The soribe adds : गड्डवंशाब्धिराकाब्जो रक्ताक्ष्यभिधहायने । कुमारगिरिराजीयं पेरुभट्टोऽलिखन्मुदा ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy