SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8858 A DESCRIPTIVE CATALOGUE OF ___ This commentary on the Anargharāghava was composed by Krsna, son of one Varada. ___Copied by Subrahmanya. Date of transcription-6th day of the month of Tai in Pramatīoa year. Beginning: नमस्तस्मै भगवते लक्ष्मीनारायणात्मने । प्रपञ्चपरिणामस्य मूलभूताय हेतवे । सन्तो न गणयन्त्येव सतो दोषान् स्वभावतः । असन्तस्त्वसतो दोषानध्यारोप्य वदन्ति च ॥ इत्थं मय्यसहायेऽत्र दोषादोषपरीक्षणे । त्वमेव चेतो नितरां सावधानं सदा भव ॥ .. सूक्तिरत्नावली यस्य यासीत्सत्कर्णभूषणम् । वाल्मीकिर्यामाह्वयते वैदर्भी सूक्तिमौक्तिकीम् ॥ पदवाक्यार्थभावानां व्यक्तिर्या क्रियते मया । प्रारिप्सितस्य प्रबन्धस्य विनशान्त्यर्थ पूर्वरङ्गेषु (प्रधा)नभूतां नान्दी शंसति--निष्प्रत्यूहमिति । अयमत्र, पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तहदपरः काव्याथे स्थापयेन्नटः ॥ End: त्रीणि स्रोतांसि यावत्कालमिमां त्रिलोकी शोधयन्ति तावद्वीरयशसा म . . . . . . . . स्यन्दः कवीनामयं गुणः श्रुतिशष्कुलीवलयितव्योमावगा व प्रकाश (ता)मिति ॥ Colophon. श्रीवरद . . . . सूनुना कृष्णेन विरचिते मुरारिव्याकरणे नायकानन्दो नाम सप्तमोऽक: ॥ No. 12454. अनर्घराघवव्याख्या-इष्टार्थकल्पवल्ली. ANARGHARAGHAVAVYĀKHYA : ISTARTHA KALPAVALLİ. Sabstance, palm-leuf. Size, 18 x 14 inches. Pages, 112. Lines, 8 on a page. Character, Telugu. Condition, mooh injured. Appearance, old. Breaks off in the first act. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy