SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8355 No. 12444. अनर्घराघवव्याख्या. ANARGHARAGHAVAVYÀKHYA. Sabetance, paper. Size, Ilx F inches. Pages, 14. Lines, 9 on a page. Character, Telugn. Condition, good. Appearance, new. Begins on fol. 516. The other work herein is Mycoha katikāvyakhyā 16. Breaks off in the second act. Similar to the work described above. This commentary was composed by Dharānanda, son of Råmabala of Bhartapūr, and is called Gudharthadipika. Beginning: विधिकतनियमविलक्षणनिर्मितिमातन्वते रसाभिज्ञाः । यत्कृपया रसरूपा जयति सदा सा सरस्वती सर्वा ॥ स्वमार्गनिष्ठेषु दयाचित्तः प्रपत्तिमार्ग प्रकटीचकार । योऽनेकदेवस्तुतपादपद्मस्तं जानकीशं शरणं प्रपद्ये ॥ स्वगुरुं परमानन्दं नत्वादरतः स्वकीयपितरौ च । अनर्घराधवटीकां कुर्वे गूढार्थदीपिकां स्वल्पाम् ।। नाटकादौ नान्दी आवश्यकीति नियमेन अष्टपदीं तां विरचयतिनिष्प्रत्यूहमिति । विनोऽन्तरायः प्रत्यूहः इत्यमरः । निर्विघ्नं यथा स्यात्तथा याभ्यां लोचनाभ्याम् । मुग्धः सुन्दरमूढयोरित्यमरः । कम्बोः शङ्खस्य समः कृतः । शार्दूलविक्रीडितं वृत्तम् । Colophon: इति भरतपुरनिवासिनो रामबलस्य सुतेन धरानन्देन कृतायामनपराघवगूढार्थदीपिकायां प्रथमोऽङ्कः समाप्तः ॥ End : एतच्चितम् । सैहिकेयो विधुन्तुद इत्यमरः । नत्कुटकवृत्तम् । सूक्ष्मकणैः हरिणीवृत्तम् । अमूनि वसन्ततिलका । सन्ध्यायां किञ्चि । No. 12445. अनर्घराघवव्याख्या. ANARGHARAGHAVAVYAKHYĀ. Pages, 177. Lines, 25 on a page. Begins on fol. 209a of the MS. described under No. 5775. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy