SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इति । अत्र च प्रयोजनाकाङ्क्षायाम्, THE SANSKRIT MANUSCRIPTS. दाने कर्णकथावलेपनिपुणः संसाररत्नाङ्करो भूमीपालशिरोमणिर्विजयते श्रीभैरवेन्द्रो नृपः ॥ अर्थिप्रार्थितपूरकोऽपि रमतां स्वीये बलिर्मन्दिरे नाकेऽनेकफलान्वितोऽपि स सुखेनास्तां च कल्पद्रुमः । श्रीमान् सम्प्रति भैरवेन्द्रनृमणिः सर्वार्थिचिन्तामणिजतो लोचनगोचरो यदि तदा किं तेन तेनापि वा ॥ यस्मिन्राजनि राजनीतिचतुरे पाथोधितीरावधिप्रख्यातप्रचितप्रतापनिचये पृथ्वीमिमां शासति । कोकं राजकरो न लोकनिकरं संतापयत्युन्नतो विख्यातः सुदृशां महोत्सवविधौ कान्तेन पाणिग्रहः || खौकूलवंश जातस्तस्यान्दे ( दे ) शान्मणी ( ही ) शस्य । श्रीरुचिपतिरतिगूढाः स्पन्दी (ष्टी ) कुरुते मुरारिकविवाचः ॥ असद्भिरधिरोप्यते यदपि दूषणं मत्कृतौ तथापि सुमनीषिणां भवति कर्णभूषोचिता । निपीय खलु निर्दयं प्रसभमुज्झिता राहुणा न किं दिविषदः पराः परिपिबन्ति चान्द्रीः कलाः ॥ इह खलु सकलपदार्थजातेषु खेष्टसाधनताज्ञानादेव प्रेक्ष ( 1 )वतां प्रवृत्तिर्दृश्यते । तदुक्तं न्यायकुसुमाञ्जलावाचार्यचरणैः: - " तदज्ञानं विषयस्तस्य विधिः " " निर्दोषगुणवत्काव्यमलङ्कारैरलङ्कतम् । ८ रसान्वितं कविः कुर्वन् कीर्ति प्रीतिं च विन्दति ॥” इति सरस्वतीकण्ठाभरणे भोजराजेन, Acharya Shri Kailassagarsuri Gyanmandir 66 धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति प्रीतिकीर्ती च साधुकाव्यनिषेवणम् ॥ " इति रसप्रकाशकारण, काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ " 8353 For Private and Personal Use Only इत्यनेन च विशिष्टकाव्यकरणे प्रयोजनाभिधानात्तत्र प्रेक्षावन्तः प्रवर्तन्ते । तच्चेदं द्विविधम् । श्रन्यमभिनेयं च । तत्र सुकुमारमतयो राजकुमारप्रभृतयो ।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy