SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 8338 ६७. तत्तद्देशस्थमतस्थापन. ७१. गाणपत्यमतस्थापन. ६८. वैष्णवमतस्थापन. ७२. भैरवमतस्थापन. ६९. सौरमतस्थापन. ७३. स्तुति. ७०. शक्तिमतस्थापन. ७४. सच्चिदानन्दैक्य. Beginning: नमामि शङ्कराचार्यगुरुपादसरोरुहम् । यस्य प्रसादान्मूकोऽपि सर्वज्ञोऽहं सदास्म्यहम् ॥ अनन्तानन्दगिरिरहमप्रतिहतः शिष्यः मम परमगुरोरवतारकथां तदुपकृतिपोषितजगत्परंपरावच्छिन्नशुद्धाद्वैतविद्याप्रतिष्ठां तदाशाविजयकौतूहलं तव्यासदर्शनविचित्रं तच्छरीरावसानकालागतबह्मदेववचनं व्यासदत्तायुःप्रपञ्चं भट्टदर्शनं मण्डनमिश्रजयं तदङ्गनाप्रसङ्गं देहान्तरसंचारविदितकामशास्त्रं शिष्यागमनं नृसिंहसाक्षात्कारं सरस्वतीविजयं शृङ्गगिरिस्थानवासं काञ्चीनगरनिर्माणं कामाक्षप्रिपञ्चं श्रीचक्रनिर्माणं मोक्षमार्गप्रकाशं सच्चिदानन्दैक्यं चैतानि प्रकरणानि तत्तदवान्तरकथाविस्तारविजृम्भितं नानाप्रश्नोत्तरभासुरं दुष्टमतनिबर्हणमिदानी करोमि ।। Colophon: इत्यनन्तानन्दगिरिकृतौ शास्त्रप्रकरणं प्रथमम् ॥ इत्यनन्तानन्दगिरिकृतौ शंकरविजये गुर्ववतारकथाप्रकरणं द्वितीयम् ।। End: ___ततः परं सर्वलोकगुरुराचार्यः स्वशिष्यान् परमतकालानलादियतींस्तदन्यांश्च तत्र विषयेषु प्रेरयित्वा स्वयं स्वर्लोकं गन्तुमिच्छुः काञ्चीनगरे मुक्तिस्थले कदाचित् उपविश्य स्थूलशरीरं सूक्ष्मे ऽन्तर्धाय (सद्रूपो भूत्वा सूक्ष्म)कारणे विलीनं कृत्वा चिन्मात्रो भूत्वाङ्गुष्ठपुरुषस्तदुपरि पूर्णमखण्डमण्डलाकारानन्दं प्राप्य सर्वजगद्यापकचैतन्यमभवत् ॥ सर्वव्यापकचैतन्यरू(पेणाद्यापि तिष्ठति । स एव शङ्कराचार्य)गुरुर्मुक्तिप्रदः सताम् ॥ आकल्पमेतत्परमार्थबोधं श्रीशंकराचार्यगुरोः कथार्थम् । सच्छिष्यमुक्तिप्रदमस्ति लोके संसेवितं चा(र्यजनैरभेद्यैः) ॥ (अनन्तानन्दगिरिणा) गुरोविजयमुत्तमम् । रचितं येऽन(नु)गृहन्ति ते मुक्ताः स्युने संशयः ॥ अद्वैतार्थप्रदं लोकैरद्वैतार्थानुचिन्तकैः । गुरुकीर्तिप्रदं (शास्त्रमुपास्य) भवति ध्रुवम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy