SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * THE SANSKRIT MANUSCRIPTS. (भुजगी) व वमति गरलं खलमुखवल्मीकवर्तिनी जिह्वा । कविवर्त्म दूषयन्ती सा ( ध्या सा) भवति सन्नरेन्द्रेण || सहृदयदृष्टिः कुरुते काव्यं स्वपदोषकरणको (मलं पूर्णम् ) । ज्वलदनलज्वालेव क्षीरं व्यतिषङ्गि तोयसंशोषात् । आप इव जगति विमला वाचो रमणीयतां दधति ॥ काव्यप्रपशष्टेर्या मूलं कविविधातृलोकस्य । बाणकवीन्द्रादन्ये काणाः खलु सरसगद्यसरणीषु ! इति जगति रूढमयशो वामनबाणोऽपमार्ष्टि वत्सकुलः । कविरभिनवबाणः काव्यमत्यद्भुतार्थं भुवनमहितभूमा नायको वेमभूपः । (त्रिभुवनमहनीय ख्यातिमानेष) योगः प्रकटयति न केषां पण्डितानां प्रहर्षम् || श्रूयते खल्वेतदैतिह्यम् (चूडामणिर्नृपाणां दुर्मतिपरिपन्थिशिखरिदभ्भोलिः । सर्वज्ञचक्रवर्ती पेद्दकोमटिवेमभूपतिर्जयति ॥ ) Acharya Shri Kailassagarsuri Gyanmandir पुरा किल सकलजगदात्मम्भरेः सनकसनन्दनादिभिः सूरिभिः श्रुतियुवतिचूडामणेः श्रीमतश्चरणकमलादवतीर्णो वर्णश्चतुर्थः । स खलु सहोदरोऽपि गङ्गाया जनकः कीर्तिगङ्गायास्सहमिथुनभावेन * तत्र खलु समजनि पुरुहूत पुरूरवः पृथुभरतभगीरथ दुष्यन्तदुन्धुमार * * * जनार्दन इव जगदवन गादधानः कामाभिधानो नराधिपः । * यूथपतिरिव असङ्ख्यधेनुकानुगतः समुपचितसकलधर्म लिङ्गस्त्रिलिङ्गो जनपदः । 8335 तत्र खलु तस्य राज्ञो राजधानी बभूव समस्तभुवनप्रशस्तरामणीयका बलिराजनिलयभूतापि गन्धर्वभूमिः अद्दङ्किनामधेया नगरी । For Private and Personal Use Only नाम तत्र च बभूव क्रमेण मान्धातृभरतपृथुभगीरथदुष्यन्तदुन्धुमारदशरथदिलीपप्रतिमः गान्धारगन्धसिन्धुरसृणिः लाट कर्णाटरणरणक' भोजकाम्भोजप्रजागरो राजा प्रोल्ल भूपतिर्नाम ।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy