SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 8333 End: स्वपुरं कुसुमपुरं पाटलीपुत्रनगरं गतः । कालं निनाय समयं नीतवान् । यथाहृदयं मनो (ऽनु) रूपमभिलषितुमिच्छा येषु तानि । अन्यथा अव्ययीभावे यथाहृदयाभिलषितमित्येकत्वं स्यादिति सर्वे निरवद्यमिति । यदि भवति मदीये टिप्पणेऽत्र प्रमादः कचिदपि स महिना शोधनीयो महद्भिः । अमतिगमनकारी प्रायशो नात्र चित्रं भवति हि गुरुहस्तालम्बतोऽपि प्रकारः ॥ लब्धो दुर्लभशासनं गुणगणप्रामाभिबालो (रामो) गुणैः विद्यावंशविभूषिते अपि शुभे छत्रे उभे धारिते । येनायं समभूत् द्विजातितिलकश्चण्डेश्वरः पण्डितो मीमांसैकरहस्यवश्यहृदयो दातावदाताशयः ॥ अस्मादभूजलनिधेरिव शुद्ध (कभा) नुः वेदेश्वरो विविधतन्त्ररहस्यवेत्ता । तस्मादजायत विशुद्धिनिधानमूर्ती रामेश्वरो गुरुमतैकरहस्यवश्यः ॥ कैरातीशासनं येन लब्धं जगति दुर्लभम् । तर्कराद्धान्तशुद्धान्तःकरणोऽयं गुणाधिकः ॥ अस्मादजायत गदाधरनामधेयो धीरो गदाधर इव प्रथितः पृथिव्याम् । सोऽयं थु ( 1 ) मनगरे पदमाप शिष्टान् (ष्टां ) मीमांसको विमलकीर्तिपवित्रमूर्तिः || विद्याधरं वरमजीजनदेकपुत्रं मीमांसकं गुणिहितं शुचितादिवासम् । सत्तर्ककर्कश रहस्यनमस्यवश्यबोधं निजान्वयसरोजविकासभानुम् ॥ बहन ( रत्न) धरं वरमेष सुपुत्रं शुद्धयशास्समसूत विशुद्धम् । येन जिता गुणिनो नहि ये ते सर्वगुणेन वसेति न भूमौ ! ॥ र ( द ) मयन्त्यामयं धीरो लेभे सुतमरिन्दमम । यो जगद्धरनामानमनर्ध्य गुणशालिनम् ॥ For Private and Personal Use Only विद्यागुणालङ्करणे पवित्रे छत्रे विचित्रे अपि धारिते ते । नैयायिकंनाम (केनापि) कवीश्वरेण टीका कृता तेन जगद्धरेण ॥ येनापाठि कठोरगौतममतं वैशेषिकं खण्डनं येनाश्रावि समस्तकाव्य निवहस्तत्पाणिनीयं मतम् ।
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy