SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8250 A DESORIPTIVE CATALOGUE OF A work in verse and prose narrating the story of Kroņa as degcribed in the Bhāgavata Purāņa : by Padmarāja of Bhäradvājagotra. According to the commentary described under No. 12323 he was the minister of Nīlādri Rao of Pithāpuram and was the progenitor of the Avasarala family. Beginning: श्रियः कटाक्षः स तनोतु नश्शिवं विधित्सुना यत्सदृशं नवोत्पलम । वितन्यतेऽस्मिन् विधिना दिवानिशं वि(नि)मीलनोन्मीलनसन्ततोद्यमः ।। श्रीमद्भयुगलोपशोभिनि मुखे स्वश्रीमुषीदं किल क्रोधादात्तधनुः सुधाकर इति द्राग्वेपमानां भिया । तारापत्यभयागतामिव चलां श्वासेन मुक्तामणिं नासाने दधदात्तशैशववयाः कृष्णः स पुष्णातु नः ॥ सुदृशां तनुतां मुदं ममयं कृतिराचार्यकृपाकटाक्षभाजः । मुखमारुतपूरितस्य शौरेर्मधुरा गीतिरिवाचिरेण वेणोः ॥ पद्यैरनवद्यैरपि गधैर्ललितास्तु कृतिरियं हृद्या । तुलसीप्रवालविकिलकलिता मालेव भगवतः शौरेः ॥ जह्यान्महाकविवचोललिता मुकुन्दलीला चमत्कृतिगता न च मत्कृति स्वाम् । मालार्पिता सुमनसां तपनीयपात्रे प्राप्तापि पल्लवपुटीमजहत्स्वभावा ।। अस्ति श्रिया स्वस्तुलनां दधाना जनौषपूर्णा मधुराभिधाना । अरातिसेनोग्रवनीदवानां पुरी प्रसिद्धा भुवि यादवानाम् । End: . याः सलीमपुरस्कृतजीमूता सौदामिन्य इव कामिन्यः कमनीयतरकवरीभराः परिवरन्तःपुरगतमनवरतमखिलभुवनाधारनिजोदरं क्षीरोदधिप्रणयिनं धनमेनम् । याः सहेलमुपवनविहारिणीहरिणा सह हरिणीदृशो लतालूनानूनस्नोपकल्पिताकल्पाः क्रन्दन्तो द्रुतमनुययुरपहियमाणसर्वस्वा इव रोलम्बाः सकुटुम्बाः ।। चिरमधिगतामृद्धिं लुम्पन् पलाशपते शं सपदि रचयन्नामोदाञ्चच्छूियं सुमनश्चयम् । प्रसवमहिता लक्ष्मी चैत्रो लतास्विव तास्वलं युवतिषु हरिस्तन्वन् प्रीत्या शशास जगचिरम् ॥ Colophon: इति श्रीबालभागवते महाकाव्ये पञ्चमः सर्गः ॥ महत्यमुष्मिन्सरसीव पद्मराजद्विजोदश्चितसूक्तिहृद्ये । काव्ये नवे भागवतेऽयमग्र्यः सर्गस्तरङ्गम्तबकोपमोऽयात् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy