SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. www.kobatirth.org यदनुग्रहकतकान्मे मानससलिलं बभूव मलिनमपि । समलां (विमलं) तादृशतपसं मीनाक्ष्यार्याख्यदेशिकं वन्दे || श्रीवीरराघवविपश्चितमत्रियोगिसङ्काशमत्र तपसा जनकं नमामि । शीलेन मातरमहं शुचिनानसूयादेव्यास्समामपि भजे हृदि कुप्पमुख्यम् (माख्याम्) ॥ अतिमनोहरमाश्रमं सुधर्माश्रमं नाम । * कवीनुद्दामवचसः प्राचेतसपुरोगमान् । वन्दे सुरससाहित्य सम्प्रदायप्रवर्तकान् ॥ अज्ञातशास्त्रतत्त्वार्थान्मूढान्पण्डितमानिनः । दुष्कवीन् न स्मराम्येष ग्रन्थादौ मङ्गलाप्तये || विद्वदानन्दिनी भूयात्तथा मम सरस्वती । लोकसन्तोषजननी यथा स्याद् बालभारती || दत्तात्रेयोदयकथामधिकृत्य गरीयसीम् । दत्तात्रेयकविश्व के चम्पुकाव्यमनुत्तमम् ॥ अस्ति किल निखिलमुनिकुलनिरन्तरनिवासरुचिरे परमपावनपयः पूरभरितगोदावरी (सरि) परिसरे * प्रथमोल्लासः ॥ 617 Acharya Shri Kailassagarsuri Gyanmandir तदधिवसति तपोनिधिर्विश्वसर्गोत्सुक हिरण्यगर्भमानसपयः पारावारसुधाकरः * छाययेव चित्रभानुसेवा जागरूकया जायया सह भगवात् ब्रह्मर्षिरत्रिर्नाम | निजधर्मरतस्तत्र सत्यात्रिरनसूयया । तपस्तेजोज्वलन्मूर्तिर्न्यवसत्सुखितश्विरम् ॥ * तनयसंभवलालससूचकं वचनमात्मवधूसमुदीरितम् । झटिति सोऽपि निशम्य कुतूहलात्तमधिगन्तुमियेष मनोरथम् ॥ 8281 德 For Private and Personal Use Only Colophon: इति श्रीमदात्रयगोत्रपयः पारावारसुधाकरवीरराघव विपश्चिरतनयदत्तात्रेय गुरुचरणकमलभृङ्गायमाणान्तरङ्गदत्तात्रेयकविविरचिते श्रीमद्दत्तात्रेयचम्पु काव्ये
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy