SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8120 A DESORIPTIVE CATALOGUE OB यो(गो)दात्रे मोक्षदाता रजतपतिपदासेवको भूतभर्ना मान्यः प्राणः कुलुत्थैरपि निजसहजातर्पितः प्रीयतां मे || आनन्दं मन्दहासामृतरसकलया सन्दधानः प्रजाना. मास्येन्दोः शोभमानैरपि कलवचनैर्बाललीलाविलासैः । गोपुच्छालम्बनाद्यैर्वृषपतिविहितापत्प्रणोदी प्रणुद्यादज्ञानाद्यापदं मे स्वयमिह भगवान् वासुदेवोऽसुदेवः । एकाकी योजनाभ्यां व्यवहितमगमद्यस्त्रिवर्षोऽमरौको यो लाल्यो लोकमात्रा स्वलिपिपरिचये तातविस्मेरताकृत् । प्राज्ञंमन्यं शिवाख्यं परिषदि जितवान् शाखिनाम(मा)र्थमूचे दुर्ग पित्रोपनीतः सुरवरभहितो मह्यतां मे वचोभिः ॥ पायान्मां यो भुजङ्गं सदरिमदमयद् द्रागुपाध्यायसेवी विश्वेभ्योऽवेगदूरप्लवनजवनियुद्धातिवीर्यातिशायी। येनास्ता मूढशङ्का श्रुतिशुचिवचसाऽलं गुरोः शीर्षशूलां सख्युर्नारायणज्ञोऽथ य उपनिषदं व्याख्यतास्मै सुरायः ।। संन्यासे बद्धबुद्धिः कृतहरिनमनः पार्थपूज्यं पतिं प्राक् । माझं गुर्वाज्ञयालं सगुणहरिविदं सत्तपस्तृप्तदेवात् । प्राप्तं सर्वज्ञशिष्याख्यवरमुपगतो द्विः स्वतातं निषेधुं प्राप्तं चानुत्तरं यो व्यधित सहजवान्मातरं चावतान्माम् ॥ पूर्णप्रज्ञाख्य आसीद्यतिकुलतिलको यः शुभाचार ईशप्रत्तोऽस्मा ईश्वराज्ञागतसुरसरिति स्नानकृज्जैत्रपत्रः । दुष्पद्यच्छिच्च लोक प्रवचनचतुरः सत्पुराणतिहासस्योक्तौ मेधाप्रदर्शी प्रदिशतु सुदृशं मह्यमुज्ज्वग्रणीः सः ॥ . साक्षादानन्दतीर्थोऽनुमितिभिरुरुजिद्योऽनुमातीर्थनामा विद्याब्धि वादिसिंह सपदि विजितवान् दुष्टभाष्यापनोदी । अच्छेद्योक्तिप्रमोदं पितुरपि कृतवान्नर्मगर्भ गुरूक्तो भाष्यं कर्तुं यवोचत्प्रियसखयतये सूत्रभावं स माव्यात् ॥ दशप्रमतिविक्रमं बहुविधात्मना हेमवसुमध्वविजयाभिधं व्यधित भावदीपाहयम् । प्रमेयनवमालिकां पुनरिमां च दक्षां च तां सतां श्रवणभूषणं व्यतनुतैष नारायणः ।। End: For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy