SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7726 A DESCRIPTIVE CATALOGUB OF मित्रौघान् सुखयन् द्विषः प्रशमयन् लोकत्रयीं पालयन् देवाति दमयन् वधूस्तरलयन् की| जगत् पुरयन् । आनन्दं घनयन् सतां तिलकयन् स्वीयां पुरी प्रीणयन् ज्ञातीन कन्दलयन् मुदं प्रणमतां रेमे स दामोदरः ।। Colophon: इति शङ्करकृतौ श्रीकृष्णविजये द्वादशः सर्गः ॥ समाप्तश्चायं ग्रन्थः ॥ No. 11531. कृष्णाभ्युदयम्. KRSNABHYUDAYAM. Substance, paper. size, 103 x 8 inches. Pages, 8. Lines, 20 on a page. Character, Dēvanāgari. Condition, good. Appearance, new Begins on fol. 35a. The other work heroin is Sravanananda la. Contains the first stanza of the first farga and the whole of the second Sarga. Similar to the above. By Varadadisika, son of Appayārya of Ātrēyagötra and author of Kärikädarpaņı and other works. He is also said to have been a descendant of Vādiharsām budācārya and a disciple of Varadaguru. Beginning: यत्कारिकादर्पणाख्यकृतिनावा भतम्बुधिम् । सन्तस्तरन्ति वरदगुरवे श्रीमते नमः ॥ श्रियः पदं श्रीकमितुस्तनुर्यथा वेमुक्तिदा च स्मरतां शुभा पुरी । बलैरयोध्या मधुरा च नामतो गुणैर्विशाला विभवैरवन्ती ॥ . . . . . . . . . . . . . . . . तमनादिमनन्तमप्रमेयं वसुदेोप्रमदावसुंधरा सा ।। अपि भूतपतेरशक्यसेवं रिधिमाधत्त निरञ्जनकदृश्यम् ॥ प्रतिबिम्बमवोढ पद्मिनी ता परमे व्योनि विधोः प्रकाशभाजः । तमदीतमवेक्ष्य किं तदपस्तनकोको मलिनाननावभूताम् ॥ कबलिततिमिरा करादंष्ट्रा करनिकरैरधिरूढकेसरीन्द्रा । इति निगदिता (गत्तिवती) मुकुन्दमाया गहनमगाहत कालिकेव माया । कारंकारं मन्त्रिभि कार्यचिन्तां वारंवारं वैरिणं हन्तुकामः । घोराकारान दानाान प्रेक्ष्य कंसः कारागाराद् दम्पती तो मुमोच ।। For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy