SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8118 A DESCRIPTIVE CATALOGUE OF महद्भिः पुण्यौघैश्चिरतरगृहीताश्च विषया । महान्तो जायन्ते व्यसनमिह दातुं विषयिणाम् ।' Colophon : इति श्रीपेद्दिमट्टीये सूक्तवारिधी महाग्रन्थे वैराग्यशतकं नाम पञ्चमोऽध्यायः ।। End: गवां क्षीरमिव ग्राह्य काव्यं विप्रेण निर्मितम । शुनीदुग्धमिव त्याज्यं काव्यं शूद्रेण निर्मितम् ।। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् । मया विरचितं काव्यं श्रुत्वा योगिजनस्य च । मानसं तु चलत्येव किमन्येषां बुधोत्तमाः ॥ आसते तृप्तिमास्थाय विद्यालेशेन केचन । भका: कूपजलनव सकसन्तोषकारिणः ॥ Colophon: इति श्रीमता ये(ए)लेश्वरपुरवरमहोपाध्यायवंशोद्धारकेण विरचिते सूक्तिवारिधौ सुभाषितग्रन्थे त्रयोदशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy