SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8104 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF सुभाषितेन गीतेन युवतीनां च लीलया । यस्य न द्रवते चित्तं स वै मूर्खोऽथवा पशुः ॥ सुभाषितपरित्यागि ताम्बूलर सबर्जितम् । यन्मुखं वेदविभ्रष्टं तन्मुखं बिलमुच्यते ॥ पृथिव्यां त्रीणि रत्नानि जलमानसुभाषितम् । अरत्तो रत्नपाषाणं रत्नशब्दो निरर्थकः || उच्छिष्टोच्छिष्टसंस्पृष्ट्वा (ष्टः) शुना शूद्रेण वा द्विजः । उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ अनुच्छिष्टेष्टसंस्पृष्टं स्वानमेव विधीयते || अथवा जाप्यते येन गायत्र्या चरितत्रयम् । अश्वत्थमेकपि Beginning: Acharya Shri Kailassagarsuri Gyanmandir No. 12136. सुभाषितसुधानन्दलहरी. SUBHASITASUDHANANDALAHARI. Pages, 13. Lines, 9 on a page. Begins on fol. 39@ of the MS. described under No. 12021. Contains 118 stanzas. Similar to the above. सुभाषितसुधानन्दलहरी यदि लभ्यते । अलं हारैः किमाहारैः विहारैरपि योषिताम् || ) मूढोऽथ वा पशुः · सुभाषितेन ( . . सुजनं व्यजनं मन्ये महावंशसमुद्भवम् । स्वपरिभ्रमणेनैव तापं हरति देहिनाम् । यद्यप्युपद्रवशतैरुपहन्यमानाः सन्तः सदा व्यपनयन्ति परस्य खेदम् । चन्द्रो विधुन्तुदमुखग्रसितैकपार्श्वः पार्श्वान्तरेण जगदार्तिमपाकराति || End: बहूनामल्पसाराणां समवायो दुरत्ययः । तृणैराबध्यते रज्जुस्तया नागोऽपि बध्यते ॥ बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु बलं कुतः । पश्य सिंहं मदोन्मत्तं शशकेन निपातितम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy