SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THN SANSKRIT MANUSCRIPTS. 8097 १. अविवेकपद्धतिः. ४. वदान्यपद्धतिः. २. सज्जनपद्धतिः. __५. पिशुनपद्धतिः. ३. दुर्जनपद्धतिः. Beginning: वन्दे वाञ्छितदायि वेङ्कटगिरेर्वेदस्य चोत्तंसकं पुंसः कंसजितस्तदभिकमलं पूरेण यजन्मना । शम्भुः शाश्वतशेखरो जलनिधिर्जाग्रड्वितीयाश्रमः सञ्जातः सगरान्वयोऽप्यमृतवान्नाको नदीमातृकः ।। श्रीवेङ्कटार्यमखिना रघुनाथसूरेः सम्प्राप्तजन्मयुगलेन यथामनीषम् । आतन्यते सुमनसामनसूयकानां हर्षाय सम्प्रति सुभाषितकौस्तुभोऽयम् ।। तत्तादृशपुरुषोत्तमहृदयङ्गममिममभङ्गगुणबद्धम् । सुधियः साधु सुभाषितकौस्तुभमनघं परीक्ष्य नन्दन्तु ॥ विदग्धव्याहारैर्न जडमतिरानन्दति मनागनालापज्ञानां न च वचनतः खेदमयते । न विन्दत्यानन्दं जरठमहिषश्चन्दनरसैरसौ पङ्कालेपैरपि खलु विषादं न जुषते ।। Colophon: इत्यात्रेयवेङ्कटाचार्यस्य कृतिषु सुभाषितकौस्तुभे अविवेकपद्धतिराद्या ॥ End: . . . . . . . . . . . . . . . तैराहारैः परिपूरितोदर इभस्तृप्यत्यनाथा स्थितिः । अत्यल्पेादर एष पश्य मशको हा हन्त नक्तन्दिवं . . . . . . . . . विशन्नष्टासु काष्ठास्वपि ।। Colophon: इत्यात्रेयवेङ्कटार्ययज्वनः कृतिषु सुभाषितकौस्तुभः संपूर्णः ।। . . . . . नभस्यमासे ग्रन्थं प्रतीतं वरदो लिलेख । श्रीशङ्खपुर्यन्वयसिन्धुरत्नश्रीराघवार्यादुदितः प्रमोदात् ।। ____No. 12124. सुभाषितकौस्तुभः. SUBHASITA KAUSTUBHA.H. Pages, 20. Lines, 20 on a page. Begins on fol. 29a of the MS. doscribed under R. No. 4470. Breaks off in the fifth Paddhati. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy