SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8095 End: हास्यप्रकरणम्॥ प्रपायां पीयते वारि सत्रागारेषु भुज्यते । सुप्यते देवतागारे यभ्यते यत्र लभ्यते ॥ गते तु पत्यौ मदनाग्निदग्धा मुहुर्मुहुर्निश्वसितायताक्षी । पक्षौ विक्षिप्य धून्वन् स्फुटिततरतनुप्रान्तविस्तारितात्मा प्रागेवोड्डाननिद्रः स्फुरदरुणतरोद्भासितालोलचूडः । प्रातः प्रोत्थाय नीडस्थिततरलतनुर्युर्घरध्वानमुच्चैरुद्गीवः पूर्वकायोन्नतिविकटसटः कुक्कुटो रोरवीति ॥ No. 12122. सिन्दूरप्रकरः. SINDŪRAPRAKARAH. Pages, 38. Lines, 7 on a page. Begins on fol. ia of the MS. described under No. 9424. Complete. An anthology of 100 stanzas compiled by a Jain named Somaprabha, disciple of Vijayasimhācārya, a Guru who succeeded in the line of the teachers of religion that followed Ajitadôvācārya. The subjects dealt with herein are given below. The MS. is dated 1850 A.D. १. द्वाररत्तम. ११. मायाप्रक्रमः. २. पूजाप्रक्रमः १२. लोभप्रक्रमः. ३. गुरुप्रक्रमः. १३. सौजन्यप्रक्रमः. ४. जिनमतप्रक्रमः. १४. गुणिसङ्गप्रक्रमः. ५. सङ्घप्रक्रमः १५. इन्द्रियदमप्रक्रमः. ६. अहिंसाप्रक्रमः. १६. लक्ष्मीस्वभावप्रक्रमः. ७. अबह्मप्रक्रमः. १७. दानप्रक्रमः. ८. परिग्रहप्रक्रमः. १८. तपःप्रक्रमः. ९. क्रोधप्रक्रमः. १९. भावनाप्रक्रमः. १०. मासप्रक्रमः. २०. वैराग्यप्रक्रमः. Beginning: सिन्दूरप्रकरस्तपःकरिशिरःकोडे कषायाटवीदावार्चिर्निचयः प्रबोधदिवसप्रारम्भसूर्योदयः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy