SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8086 A DESCRIPTIVE CATALOGUE OF Beginning: दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ १ ॥ (व्याख्या) दिगन्तेत्यादि । मदमलिनगण्डाः करटिनः दिगन्ते श्रूयन्ते । मदेन मलिनाः मदमलिनाः गण्डाः (येषां ते) करटिनः दिगन्ते श्रूयन्ते । दिशाम् अन्तः दिगन्तः ; तस्मिन् दिगन्ते ; श्रूयन्ते न तु दृश्यन्ते । तथा । करिण्यः कारुण्यास्पदम् । करिण्यो नाम हस्तिन्यः । कारुण्यास्पदं कृपापात्रम् ; भवन्तीति शेषः । तथा मृगाः असमशीलाः । मृगाः हरिणाः । न समम् असमम् असमं शीलं येषां ते असमशीलाः ; विषमस्वभावा इत्यर्थः । खल्विति हेत्वर्थे । इदानीं नाम अस्मिन् काले अस्मिन् लोके । मृगपतिः सिंहः । अनुपमशिखानां न विद्यते उपमा यासां ता अनुपमाः शिखा येषां ते अनुपमशिखाः तेषामनुपमशिखानाम् ; अतुलिताग्राणामित्यर्थः । नखानां पाण्डित्यं महिमानम् ; विलक्षणकौशिल्य(शल)मिति यावत् । कस्मिन् प्रकटयतु प्रकटीकरोतु ; अपि तु प्रतियोग्यभावान्न कस्मिन्नपीत्यर्थः। End: मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमां कियतो विलासान् ॥ खेदे जीवन्तोऽपि मृतकाः मृतका एव येषां जगन्नाथफणितिः काव्यरूप. जगन्नाथोक्तिः आनन्दं प्रमोदं न जनयति नोत्पादयतीत्यर्थः ॥ स्पष्टोऽर्थः ॥ Colophon: इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे शान्तश्चतुर्थो विलास सम्पूर्णः ॥ No. 12112. भामिनीविलासः, BHĀMINIVILĀSAH. Pages, 28. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 12037. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy