SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8082 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF दिना शरीरं पाञ्चभौतिकमिति यदुक्तं वेदान्तिभिस्तदेतदनुसन्धायाह । मातः जननि हे मेदिनि तात जनक हे मारुत तातस्तु जनकः पितेत्यमरः || नत्रायं क्रमः । न कर्मणामनारम्भान्ने कर्म्य पुरुषोऽश्नुतदति न्यायात् प्रथमं तावत्कर्माचरणमावश्यकम् । तेभ्यस्तत्त्वज्ञानोत्पत्तिः । तस्मान्मिथ्याज्ञानध्वंसः। अनन्तरं च सम्यक् परिशीलितादमुष्मादेव सवासनमिथ्याज्ञानध्वंसस्ततो मोक्षप्राप्तिः । अविद्यया मृत्युं तीर्त्वा विद्यामृतमश्नते । यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते तथा ।। Acharya Shri Kailassagarsuri Gyanmandir ज्ञानं लब्ध्वा ततः शान्तिमचिरेणाधिगच्छति । इत्यादि श्रुतिस्मृतिवशादित्यवगन्तव्यम् ॥ वैराग्यशतकं सम्पूर्णम् ॥ Colophon : मू. इति श्रीभर्तृहरिमहायोगीन्द्रस्य कृती सुभाषितनीतिशृङ्गारवैराग्यत्रिशती सम्पूर्णा || कविरसौ सकला[र्थ गमतत्त्ववित् कृतिरियं विविधार्थविजृम्भितः । विलिखिताः प्रभवन्तु न शंसया इह सहन्तु बुधा मम साहसम् || * लोकेषु प्रतिभाति मध्यमगजस्तत्र त्रिलिङ्गाह्वयो देशस्तत्र तथात्रि मौनितनयातीरं वरं तत्र च । ग्रामः काजलतीति तत्र महितः श्रीरामचन्द्रः सुधीः श्रीमानुद्वहतादमुष्य कविताकन्यां रघूणां पतिः || व्या । इति श्रीमत्परमयोगीन्द्र बृन्दमान सेन्दिन्दिर सन्दोहामन्दानन्दलाभाभिनन्दितरघुनन्दन चरणारविन्दमकरन्दास्वाद कन्दलितसारस्वतेनाखण्डतपःप्रचण्डमुनिप्रकाण्डमण्डलेश्वरशाण्डिल्य महामुनिगोत्र पवित्र वे चान्वय सुधापारावारपारिजातस्य धन्वन्तर्यवतारान्तरस्यायुर्वेदप्रमुखनिखिलविद्यासारसर्वज्ञ सार्वभौमस्य कोण्डोपण्डितवर्यस्य तनूजेन गङ्गाम्बिकागर्भरत्नाकरसुधाकरेण रामचन्द्रबुधेन्द्रेण विरचितायां सुभाषितत्रिशतीव्याख्यायां वैराग्यशतकवर्णनं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy