SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8068 ६७. दीपवर्णनापद्धतिः. ६८. विरहोपरिसुरत पद्धतिः. ६९. ऋतुस्नातापद्धतिः. ७०. चन्द्रोदयवर्णनापद्धतिः. ७१. चन्द्रकलङ्कवर्णनापद्धतिः. १२. नानाराजकीर्तिप्रतापवर्णना पद्धतिः. ततो ग्रन्थ उच्यते— Colophon : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF इतिहासपुराणेषु यत्सारं तत्सुभाषितम् । सुभाषितसुधाज्ञानमज्ञानकुलनाशनम् ॥ यस्य सम्पुटिका नास्ति पिता नास्ति न पण्डितः । सकृदुक्तं न गृह्णाति कुतस्तस्य सुभाषितम् | 'यन्मुक्तशास्त्रं वदनं ताम्बूलरसवर्जितम् । सुभाषितपरित्यक्तं बिलमेव हि केवलम् ॥ उत्कोचं प्रतिदानं च दूतद्रव्यं सुभाषितम् । चोरद्रव्यविभागं च सद्यो गृह्णन्ति पण्डित ( 1 ) : i| Colophon : ७३. समस्यापद्धतिः. षडृतुपद्धतिः. ७५. अन्तर्लापिकपद्धतिः. ७४. ७६. बहिर्लापिकपद्धतिः. ७७. षोडशकलापद्धतिः. ७८. पद्मिन्यादिजातिपद्धतिः. ७९. लेखगुणपद्धतिः. इत्युमामहेश्वरदासपोतभट्टविरचितायां प्रसङ्गरत्नावल्यां सुभाषितप्रशंसापद्धतिः प्रथमा || End: साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा । 嗯 इत्युदारपद्धतिः चतुष्षष्टिः ॥ शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir सुपूगं च सुपत्रं च सुधया च समन्वितम् । प्रदत्वा द्विजदेवेभ्यः ताम्बूलं चर्वयेत्ततः ॥ यन्मुख शास्त्रविभ्रष्टम् इति पाठान्तरम्. For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy