SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIIE SANSKRIT MANUSCRIPTS. 8063 Beginning: सन्ना नाविकधोरणी निपतिता मध्येजलं क्षेपणिः पन्थाः पर्वतदन्तुरो घनपथच्छन्ना हि तारापथाः । भो भो मारुत दुस्तरो जलनिधि र्णाशनो यज्जनः तत्त्वं मजय वा तटं नयतु वा हस्ते तवास्ति द्वयम् ॥ End: [सुघोषाः । न वीणा स्वीणा नटी च प्रवीणा(सु)ताल(:)स्वरावहा(सुरावा)मृदङ्गाः । विना गानकाले पुनः कण्ठशुद्धिं ततः किं ततः किं ततः किं ततः किम् ॥ No. 12045. चित्ररत्नाकरः, CITRARATNAKARAH. Substance, palm-leaf. Size, 101 x 1 inches. Pages, 58. Lines, B on a page. Oharacter, Grantha. Condition, slightly injured. Appearance, new. Contains the first four Paricchēdas completo and the fifth incomplete. Same work as that described under R. No. 1158 of the Triennial Catalogue, Vol. JI, Part I-A. The author's mother is here mentioned by the name of Ramă in the colophon which is extracted below. ... Foll. 29 and 30 give stanzas on miscellaneous subjects and do not form part of this work. End: नूतनाम्भोधरच्छायो महाभोगविराजितः । समन्वितो रक्तरुचा नग एव विराजते । नागश्च ॥ Colophon: कृतौ चक्रकवेः सूनोः श्रीरमालोकनाथयोः ।। परिच्छेदश्चतुर्थोऽभूच्चित्ररत्नाकरे परे ॥ सर्वेषु सत्स्वपि गुणेप्वपहाय गूढं दोषं गृणात्यसकृदेव जनेषु मूढः । सत्स्वेव सुन्दरतरावयवेषु नृणामन्तर्निवेश्य वृषणं ग्रसते पिपीली ॥ * किमस्ति यमुनानद्यां किं वा वदति जारिणी ।। आहूयते कथं विद्वान् मध्वैका धन्यते सदा (?) ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy