SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. अर्ध दानववैरिणा गिरिजयाप्यर्धे हरस्याहृतं देवेत्थं जगतीतले पुरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां च भिक्षाटनम् !! चैत्रे मासि कठोरसूर्यकिरणैः संतप्तगात्रो भवानस्मिन् कुब्जवटे सूशीतलतटे भोः पान्थ विश्राम्यताम् । एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ॥ Beginning: Acharya Shri Kailassagarsuri Gyanmandir विघ्नेशो वः स पायाद्विहृतिषु जलधीन् पुष्कराग्रेण पीत्वा यस्मिन्नुद्धृत्य हस्तं वमति तदखिलं दृश्यते व्योम्नि देवैः । कायम्भः कापि विष्णुः क्वचन कमलभूः काप्यनन्तः क च श्रीः काप्यौर्वः कापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसच्वाः || : No. 12042. चाटुश्लोकाः. CĀTUŠLŌKĀH. Pages, 14. Lines, 6-8 on a page. Begins on fol. 21a of the MS. described under No. 1525, wherein the list of other works has been omitted to be given. They are Upăkarmanirnaya 28a, Smrtivacanāni 30a, Jyautisavisaya 31a, Asirvāda 34a, Astaslākī 43a. Similar to the above. ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षणम् ( : ) । महाराजानमाश्रित्य (श्रितस्यापि ) फलं भाग्यानुसारि च ॥ रत्नाकर ( : ) सु (प) ता यस्य [[]] लक्ष्मीश्चापि सहोदरी । शङ्खं रुद(व)ति भिक्षार्थं फलं भाग्यानुसारि च ॥ मा गर्वमुद्दह बिडाल महीपतीनामन्तर्गृहं मणिमयं निलयं ममेति । 8051 पट्टाभिषेकसमये जगदीश्वराणां बाह्यस्थितस्य कलभस्वि (स्य ) हि मण्ड ( न )श्रीः || For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy